सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ३/आनूपंवाध्र्यश्वम्

विकिस्रोतः तः
आनूपम्.

अभि सोमास आयवः पवन्ते मद्यं मदं ।
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ।। ८५६ ।। ऋ. ९.१०७.१४
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ।।८५७ ।।


१५. आनूपंवाध्र्यश्वम् ॥ आनूपः। बृहती। पवमानस्सोमः ।।

अभीअभी ॥ सोमासऽ३आयाऽ१वाऽ२ः । पावन्तेम। दियांमाऽ१दाऽ२म् । सामूऽ२द्रास्याऽ२ । घिविष्टपेमनीषाऽ२३इणाः ।। मत्साराऽ३साऽ३ः ॥ माऽ२३दाऽ३ । च्यूऽ३४५तोऽ६"हाइ ॥श्रीः॥ मत्सामत्सा ॥ रासोमऽ३दाच्यूऽ१ताऽ२ः । मात्सरासः । मदाच्यूऽ१ता२:। ताराऽ२त्सामूऽ२ । द्रंपवमानऊर्माऽ२३इणा ॥ राजादाऽ३इवाऽ३: ॥ आऽ२३र्ताऽ३म् । बृऽ३४५होऽ६"हाइ ॥ श्रीः ॥ राजाराजा ॥ देवऋऽ३तांबृऽ१हाऽ२त् । राजादेवः । ऋतांबॄऽ१हाऽ२त् । आर्षाऽ२ माइत्राऽ२ । स्यवरुणस्यधर्माऽ२३णा ॥ प्रहाइन्वाऽ३नाऽ३ः ॥ आऽ२३र्ताऽ३म् । बॄऽ३४५होऽ६"हाइ ॥

दी. १६. उत् . ३. मा. १६. गू. ॥२७७।।

[सम्पाद्यताम्]

टिप्पणी