सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०९/अग्नेर्वैश्वानरस्य(विश्वानर)

विकिस्रोतः तः
अग्नेर्वैश्वानरस्य
अग्नेर्वैश्वानरस्य द्वे.

विश्वानरस्य वस्पतिमनानतस्य शवसः ।
एवैश्च चर्षणीनामूती हुवे रथानां ॥ ३६४ ॥ ऋ. ८.६८.४


(३६४।१) . ॥ अग्नेर्वैश्वानरस्य सामनी द्वे । द्वयोरग्निरनुष्टुबग्निरिन्द्रो वैश्वानरो वा ॥
विश्वानरा ॥ स्यवाऽ२स्पातीऽ२म् । आनानत । स्यशावाऽ१साऽ२ः । एवैश्चा । चर्षणाऽ२इनाम् । ऊऽ२ती । हुवाइर। थाऽ२३४नोऽ६हाइ ॥
(दी० ४ । प० ९ । मा० ६ )२६ (धू ६१९)

(३६४।२) विश्वाऽ३४ । नरस्यवौ । होस्पातीम् ॥ अनानताऽ३ । स्याशावाऽ२३४साः । एवैश्चा । चर्षणाऽ२३४इनाम् ।। ऊतीहुवाइर॥ थाऽ२३४नोऽ६हाइ॥
(दी० ६ । प० ९ । मा०६ )२७ (घू । ६२०)


[सम्पाद्यताम्]

टिप्पणी

दशाहेन वै प्रजापतिः प्रजा असृजत। ता अस्य सृष्टा विषूचीर् विपरौप्यन्त। स एतौ वैश्वानराव् अतिरात्राव अपश्यत्। ताभ्याम् एना उभयतः पर्यगृह्णाद् अनेनेत उपरिष्टाद् अमुता। ता एताभ्याम् एवावारयत। यद् विश्वं भूतम् अवारयत तद् वैश्वानरयोर् वैश्वानरत्वम्। - जैब्रा ३.८