सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०५/पाष्ठौहे(महित्री)

विकिस्रोतः तः
पाष्ठौहे द्वे.
पाष्ठौहे(महित्री)

महि त्रीणामवरस्तु द्युक्षं मित्रस्यार्यम्णः ।
दुराधर्षं वरुणस्य ॥ १९२ ॥ ऋ. १०.१८५.१

 
(१९२।१) ॥पाष्ठौहे द्वे । द्वयोः पष्ठवाड् गायत्रीन्द्रः॥
महाइत्राऽ२३४इणाम् ॥ अवाऽ२रस्तू । द्युक्षंमाऽ२३४इत्रा । स्याऽर्यम्णाः॥ दुराधाऽ२३४र्षाम् ॥ वरौहोऽ२३४ । वा। णाऽ५स्योऽ६हाइ ॥
( दी० १। प० ८ । मा० ७)१७(गे।३३३)

(१९२।२)
महित्रीणामवरस्तूऽ६ए।। द्युक्षंमित्रस्यार्यम्णाः॥ दुराधाऽ२३र्षाम्॥ वरौहोऽ२ । हिंमा। ण। स्योऽ२ । याऽ२३४औहोवा ॥ हाओवा । ओवाऽ२३४५॥ (ञु। ३३४ )
-
(दी. ७। प०१०।मा० ५ )१८


[सम्पाद्यताम्]

टिप्पणी

पाष्ठौहम् (तिस्रो वाच )

.......यद् उ पाष्ठौहीर् आङ्गिरसो ऽपश्यत् तस्मात् पाष्ठौहम् इत्य् आख्यायते। हूतिश् च ह खलु वा एते सामनी प्रतिश्रुतिश् च - हो ये हो वा हा हो इत्य् एवैतेनाङ्गिरसो ऽह्वयन्। हा ओ वा ओ वा इत्य् अनेन प्रत्यशृण्वन्। ते ह वा एते सामनी हूतिश् चैव प्रतिश्रुतिश् च, स्वर्ग्ये, स्वर्गस्य लोकस्य समष्ट्यै। - जै.ब्रा. ३.५१