सामवेदः/कौथुमीया/संहिता/ऊहगानम्/अहीनपर्व/विंशः ३/आकूपारम्

विकिस्रोतः तः
आकूपारम्.
आकूपारम्.



१६ आकूपारम् ।। अकूपारः । अनुष्टुप् । पवमानस्सोमः ।।

प्रसुन्वाऽ२३नाय । अन्धाऽ२३४साः ।। मर्तोऽ२नवा । ष्टतद्वचाः । अपश्वानाऽ२म् । अराधसाम् ।। हतामाखाऽ२३म् ।। नाऽ२३भॄऽ३ । गाऽ३४५वोऽ६हाइ ।। श्रीः ।। आजामाऽ२३इरत्के । अव्याऽ२३४ता ।। भुजाऽ२इनपूत् । त्रओणियोः । सरज्जारोऽ२ । नयोषणाम् ।। वरोनायोऽ२३ ।। नाऽ२३इमाऽ३ । साऽ३४५दोऽ६हाइ ।।श्रीः।। सवीरोऽ२३दक्ष । साधाऽ२३४नाः ।। वियाऽ२स्तस्ता । भरोदसाइ । हरिᳲपावाऽ२इ । त्रेअव्यता ।। वेधानायोऽ२३ ।। नाऽ२३इमाऽ३ । साऽ३४५दोऽ६हाइ ।।

दी. १५. उत्. १५. मा. २० मौ. ।।।५८९।।

[सम्पाद्यताम्]

टिप्पणी

आकूपारे द्वे (आतूनइन्द्र) ग्रामगेयः १६७

आकूपारम् (यदिन्द्रचित्र) ग्रामगेयः ३४५

अकूपार उपरि टिप्पणी

कूर्मोपरि पौराणिकसंदर्भाः

कूर्म उपरि टिप्पणी