सामवेदः/कौथुमीया/संहिता/ऊहगानम्/अहीनपर्व/विंशः ३

विकिस्रोतः तः

15.1

अग्निर्वैश्वानरः (पवित्रंतेवि)

विशोविशीयम् (विशोविशोवो)

सुरूपोत्तरम् (उच्चातेजा)

अदारसृत् (उच्चातेजा)

इडानाँ संक्षारः (उच्चातेजा)

पृश्निनी (परीतोषिं)

पृश्निनी (श्रीणन्तोगो)

हाविष्मतम् (परिस्वानो)

शाम्मदम् (परिस्वानो)

१० दावसुनिधनम् (परिस्वानो)

११ प्रतीचीनेडं काशीतम् (परिस्वानो)

१२ हाविष्कृतम् (परिस्वानो)

१३ यज्ञायज्ञीयम् (अयंपूषार)

१४ यद्वाहिष्ठीयोत्तरम् (अयंपूषार)

१५ यज्ञायज्ञीयम् (धर्तादिवः)

१६ आकूपारम् (प्रसुन्वाना)

१७ क्रौञ्चाद्यम् (अयंपूषार)

१८ महावामदेव्यम् (कस्तमिन्द्र)

१९ सैन्धुक्षितम् (तिस्रोवाचो)