सामवेदः/कौथुमीया/संहिता/ऊहगानम्/सत्रपर्व/विंशः २

विकिस्रोतः तः

18.2

शङ्कु (एषस्यधार)

आष्कारणिधनं काण्वं (अभिसोमास)

वाशम् (पुनानस्सो)

औशनम् (साकमुक्षोम)

नौधसम् (इमाउत्वा)

पौष्कलम् (गोमन्नइन्दो)

वाशम् (उभयंशृण)

मानवोत्तरम् (त्वामिदाह्यो)

आष्कारणिधनं काण्वम् (कईंवेदसु)

१० मानवाद्यं (अभिसोमास)

११ मनुः (शग्ध्यूषु)

१२ भारद्वाजम् (आत्वासह)

१३ जनित्राद्यम् (योराजाचर्ष)

१४ इन्द्रस्य यशः (त्वमिन्द्रय)

१५ सत्रासाहीयम् (अग्निःमूर्द्धा)

१६ जमदग्नेरभीवर्तः (पिबासुतस्य)

१७ अभिनिधनं काण्वम् (आमन्द्रैरि)

१८ गौतमस्य मनाज्यम् (यथागौरोअ)

१९ पौरुमीढम् (त्वमङ्गप्र)