नारदपुराणम्- पूर्वार्धः/अध्यायः २२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनक उवाच ।।
अन्यद् व्रत वरं वक्ष्ये तच्छृणुष्व समाहितः ।।
सर्वापापहरं पुण्यं सर्वलोकोपकारकम् ।। २२-१ ।।

आषाढ्रे श्रावणे वापि तथा भाद्रपदेऽपि च ।।
तथैवाश्विनके मासे कुर्यादेतद्वतं द्विज ।। २२-२ ।।

एतेष्वन्यतमे मासे शुल्कपक्षे जितेन्द्रियः ।।
प्राशयेत्पञ्चगव्यं च स्वपेद्विष्णुसमीपतः ।। २२-३ ।।

ततः प्रातः समुत्थाय नित्यकर्म समाप्य च ।।
श्रद्धया पूजयेद्विष्णुं वशी क्रोधविवार्जितः ।। २२-४ ।।

विद्वद्भिः सहितो विष्णुमर्चयित्वा यथोचितम् ।।
संकल्पं तु ततः कुर्यास्त्वस्ति वाचनपूर्वकम् ।। २२-५ ।।

मासमेकं निराहारो ह्यद्यप्रभृति केशव ।।
मासान्तं पारणं कुर्वे देवदेव तवाज्ञया ।। २२-६ ।।

तपोरुप नमस्तुभ्यं तपसां फल दायक ।।
ममाभीष्टप्रदं देहि सर्वविघ्नान्निवारय ।। २२-७ ।।

एवं समर्प्य देवस्य विष्णोर्मासव्रतं शुभम् ।।
ततः प्रभृति मासान्तं निवसेद्धरिमन्दिरे ।। २२-८ ।।

प्रत्यहं स्नापयेद्देवं पञ्चामृतविधानतः ।।
दीपं निरन्तरं कुर्यात्तस्मिन्मासे हरेर्गृहे ।। २२-९ ।।

प्रत्यहं खादयेत्काष्ठं ह्यपामार्ग समुद्भवम् ।।
ततः स्नायीत विधिन्नारायणपरायणः ।। २२-१० ।।

ततः संस्नापयेद्विष्णुं पूर्ववत्प्रयतोऽर्चयेत् ।।
ब्राह्मणान्भोजयेच्छक्त्या भक्तियुक्तः सदक्षिणम् ।। २२-११ ।।

स्वयं च बन्धुभिः सार्द्धं भुञ्जीत प्रयतेन्द्रियः ।।
एवं मासोपवासांश्च व्रती कुर्यात्र्रयोदश ।। २२-१२ ।।

वर्षान्ते वेदविदुषे गां प्रदद्यात्स दक्षिणाम् ।।
भोजयेद्वब्राह्माणांस्तत्र द्वादशैव विधानतः ।।
शक्त्या च दक्षिणां दद्याद्रूह्यण्याभरणानि च ।। २२-१३ ।।
मासोपवासत्रितयं यः कुर्यात्संयते न्द्रियः ।।
आप्तोर्यामस्य यज्ञस् द्विगुणं फलमश्नुते ।। २२-१४ ।।

चतुः कृत्वः कृतं येन पाराकं मुनिसत्तम ।।
स लभेत्परमं पुण्यमष्टान्गिष्टोमसंभवम् ।। २२-१५ ।।

पञ्चकृत्वो व्रतमिदं कृतं येन महात्मना ।।
अत्यन्गिष्टोमजं पुण्यं द्विगुणं प्राप्नुयान्नरः ।। २२-१६ ।।

मासोपवाषट्कं यः करोति सुसमाहितः ।।
ज्योतिष्टोस्य यज्ञस्य फलं सोऽष्टगुणं लभेत् ।। २२-१७ ।।

निराहारः सप्तकृत्वो नरो मासोपवासकान् ।।
अश्वमेधस्य यज्ञस्य फलमष्टगुणं लभेत् ।। २२-१८ ।।

मासोपावासान्यः कुर्यादष्टकृत्वो मुनीश्वर ।।
नरमेधाख्ययज्ञस्य फलं पञ्चगुणं लभेत् ।। २२-१९ ।।

यस्तु मासोपवासांश्च नवकृत्वः समाचरेत् ।।
गोमेधमखजं पुण्यं लभते त्रिगुणं नरः ।। २२-२० ।।

दशकृत्वस्तु यः कुर्यात्पराकं मुनिसत्तम ।।
स ब्रह्ममेधयज्ञस्य त्रिगुणं फलमश्नुते ।। २२-२१ ।।

एकादश पराकांश्च यः कुर्यात्संयतेन्द्रियः ।।
स याति हरिसारुप्यं सर्वभोगसमन्वितम् ।। २२-२२ ।।

त्रयोदश पराकांश्च यः कुर्यात्प्रयतो नरः ।।
स याति परमानन्दं यत्र गत्वा न शोचति ।। २२-२३ ।।

मासोपवासनिरता गङ्गास्नानपरायणाः ।।
धममार्गप्रवक्तारो मुक्ता एव न सशंयः ।। २२-२४ ।।

अवीराभिर्यतिभिर्ब्रह्यचारिभिः ।।
मासोपवासः कर्त्तव्यो वनस्थैश्च विशेषतः ।। २२-२५ ।।

नारी वा पुरुषो वापि व्रतमेतत्सुदुर्लभम् ।.
कृत्वा मोक्षमवान्पोति योगिनामपि दुर्लभम् ।। २२-२६ ।।

गृहस्थो वानप्रस्थो वा व्रती वा भिक्षुरेव वा ।।
मूर्खो वा पण्डितो वापि श्रुत्वैतन्मोक्षभाग्भवेत् ।। २२-२७ ।।

इदं पुण्यं व्रताख्यानं नारायण परायणः ।।
श्रृणुयाद्वाचयेद्वापि सर्वपापैः प्रमुच्यते ।। २२-२८ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मासोपवासवर्णनं नाम द्वादशोऽध्यायः ।।