नारदपुराणम्- पूर्वार्धः/अध्यायः २१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

।। सनक उवाच ।।
अन्यद्व्रतं प्रवक्ष्यामि श्रृणु नारद तत्त्वतः ।।
दुर्लभं सर्वलोकेषु विख्यातं हरिपञ्चकम् ।। २१-१ ।।

नारीणां च नराणां च सर्वदुःखनिवारणम् ।।
धर्मकामार्थमोक्षाणां निदानं मुनिसत्तम ।। २१-२ ।।

सर्वाभीष्टप्रदं चैव सर्वव्रतफलप्रदम् ।।
मार्गशीर्षे सिते पक्षे दशम्यां नियतेन्द्रियः ।। २१-३ ।।

कुर्यात्स्नानादिकं कर्म दन्तधावनपूर्वकम ।।
कृत्वा देवार्चनं सम्यक्तथा पञ्च महाध्वरान् ।। २१-४ ।।

एकाशी च भवेत्तस्मिन् दिने नियममास्थिताः ।।
ततः प्रातः समुत्थाय ह्येकादश्यां मुनीश्वरः ।। २१-५ ।।

स्नानं कृत्वा यथाचारं हरिं चैवार्चयेद्गृहे ।।
स्नापयेद्देवदेवेशं पञ्चामृतविधानतः ।। २१-६ ।।

अर्चयेत्परया भक्त्या गन्धपुष्पादिभिः क्रमात् ।।
धूपैर्दीपैश्च नैवैद्यैस्ताम्बूलैश्च प्रदक्षिणैः ।। २१-७ ।।

संपूज्य देवदेवेशमिमं मन्त्रमुदीरयेत् ।.
नमस्ते ज्ञानरूपाय ज्ञानदाय नमोऽस्तुते ।। २१-८ ।।

नमस्ते सर्वरूपाय सर्वसिद्धिप्रदायिने ।।
एवं प्रणम्य देवेशं वासुदेवं जनार्दनम् ।। २१-९ ।।

वक्ष्यमाणेन मन्त्रेण ह्युपवासं समर्पयेत् ।।
पञ्चरात्रं निराहारो ह्यद्यप्रभृति केशव ।। २१-१० ।।

त्वदाज्ञया जगत्स्वामिन्ममाभीष्टप्रदो भव ।।
एवं समाप्य देवस्य उपवासं जितेन्द्रियः ।। २१-११ ।।

रात्रौ जागरणं कुर्यादेकादश्यामथो द्विज ।।
द्वादश्यां च त्रयोदश्यां चतुर्दश्यां जितेन्द्रियः ।। २१-१२ ।।

पौर्णमास्यां च कर्त्तव्यमेवं विष्ण्वर्चनं मुने ।।
एकादश्यां पौर्णमास्यां कर्त्तव्यं जागरं तथा ।। २१-१३ ।।

पञ्चामृतादिपूजा तु सामान्या दिनपञ्चसु ।।
क्षीरेण स्नापयेद्विष्णुं पौर्णमास्यां तु शक्तितः ।।
तिलहोमश्च कर्त्तव्यस्तिलदानं तथैव च ।। २१-१४ ।।

ततः षष्टे दिने प्राप्ते निर्वत्यं स्वाश्रमक्रियाम् ।।
संप्राश्य पञ्चगव्यं च पूजयेद्विधिवद्धरिम् ।। २१-१५ ।।

ब्राह्मणान्भोजयेत्पश्चाद्विभवे सत्यवारितम् ।।
ततः स्वबन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः ।। २१-१६ ।।

एवं पौषादिमासेषु कार्त्तिकान्तेषु नारद ।।
शुक्लपक्षे व्रतं कुर्यात्पूर्वोक्तविधिना नरः ।। २१-१७ ।।

एवं संवत्सरं कार्यं व्रतं पापप्रणाशनम् ।।
पुनः प्राप्ते मार्गशीर्षे कुर्यादुद्यापनं व्रती ।। २१-१८ ।।

एकादश्यां निराहारो भवेत्पूर्वमिव द्विज ।।
द्वादश्यां पञ्चगव्यं च प्राशयेत्सुसमाहितः ।। २१-१९ ।।

गन्धपुष्पादिभिः सम्यग्देवदेवं जनार्दनम् ।।
अभ्यर्च्योपायनं दद्याद्ब्राह्यणाय जितेन्द्रियः ।। २१-२० ।।

पायसं मधुसंमिश्रं घृतयुक्तं फलान्वितम् ।।
सुगन्धजलसंयुक्तं पूर्णकुम्भं सदक्षिणम् ।। २१-२१ ।।

वस्त्रेणाच्छादितं कुम्भं पञ्चरत्नसमन्वितम् ।।
दद्यादध्यात्मविदुषे ब्राह्मणाय मुनीश्वर ।। २१-२२ ।।

सर्वात्मन् सर्वभूतेश सर्वव्यापिन्सनातन ।।
परमान्नप्रदानेन सुप्रीतो भव माधव ।। २१-२३ ।।

अनेन पायसं दत्त्वा ब्राह्मणान्भोजयेत्ततः ।।
शक्तितो बन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः ।। २१-२४ ।।

व्रतमेतत्तु यः कुर्याद्धरिपञ्चकसंज्ञितम् ।।
न तस्य पुनरावृत्तिर्ब्रह्यलोकात्कदाचन ।। २१-२५ ।।

व्रतमेतत्प्रकर्त्तव्यमिच्छद्भिर्मोक्षमुत्तम् ।।
समस्तपापकान्तारदावानलसमं द्विज ।। २१-२६ ।।

गवां कोटिसहस्त्राणि दत्त्वा यत्फलमाप्नुयात् ।।
तत्फलं लभ्यते पुम्भिरेतस्मादुपवासतः ।। २१-२७ ।।

यस्त्वेतच्छृणुयाद्भक्त्या नारायणपरायणः ।।
स मुच्यते महाघोरैः तापकानां च कोटिभिः ।। २१-२८ ।।

इति श्रीबृहन्नांरदीयपुराणं पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षशुल्कैकादशीमासभ्य पौर्णिमापर्यन्तं पञ्चरात्रिव्रतं नामैकविंशोऽध्यायः ।। २१ ।।