नारदपुराणम्- पूर्वार्धः/अध्यायः ११५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनातन उवाच ॥
श्रृणु विप्र प्रवक्ष्यामि षष्ठ्याश्चैव व्रतानि ते ॥
यानि सम्यग्विधायात्र लभेत्सर्वान्मनोरथान् ॥ ११५-१ ॥
चैत्रमासे शुक्लषष्ठ्यां कुमारव्रतमुत्तमम् ॥
तत्रेष्ट्वा षण्मुखं देवं नानापूजा विधानतः ॥ ११५-२ ॥
पुत्रं सर्वगुणोपेतं प्राप्नुयाच्चिरजीविनम् ॥
वैशाखशुक्लषष्ठ्यां च पूजयित्वा च कार्तिकम् ॥ ११५-३ ॥
लभते मातृजं सौख्यं नात्र कार्या विचारणा ॥
ज्येष्ठमासे शुक्लषष्ठ्यां विधिनेष्ट्वा दिवाकरम् ॥ ११५-४ ॥
लभते वांछितान्कामांस्तत्प्रसादान्न संशयः ॥
आषाढशुक्लषष्ठ्यां वै स्कंदव्रतमनुत्तमम् ॥ ११५-५ ॥
उपोष्य पूजयित्वैनं शिवोमाप्रियमात्मजम् ॥
लभतेऽभीप्सितान्कामान्पुत्रपौत्रादिसंततीः ॥ ११५-६ ॥
श्रावणे शुक्लषष्ठ्यां तु शरजन्मानमर्चयेत् ॥
उपचारैः षोडशभिर्भक्त्या परमयान्वितः ॥ ११५-७ ॥
लभतेऽभीप्सितानर्थान्षण्मुखस्य प्रसादतः ॥
भाद्रमासे कृष्णषष्ट्यां ललिताव्रतमुच्यते ॥ ११५-८ ॥
प्रातः स्नात्वा विधानेन नारी शुक्लाम्बरावृता ॥
शुक्लमाल्ययधरा वापि नद्याः संगमवालुकाम् ॥ ११५-९ ॥
गृहीत्वा वंशपात्रे तु धृत्वा पिंडाकृतिं च ताम् ॥
पञ्चधा ललितां तत्र ध्यायेद्वनविलासिनीम् ॥ ११५-१० ॥
पङ्कजं करवीरं च नेपालीं मालतीं तथा ॥
नीलोत्पलं केतकीं च संगृह्य तगरं तथा ॥ ११५-११ ॥
एकैकाष्टशतं ग्राह्यमष्टाविंशतिरेव च ॥
अक्षताः कलिका गृह्य ताभिर्देवीं प्रपूजयेत् ॥ ११५-१२ ॥
प्रार्थयेदग्रतः स्थित्वा देवीं तां गिरिशप्रियाम् ॥
गंगाद्वारे कुशावर्त्ते विल्वके नीलपर्वते ॥ ११५-१३ ॥
स्नात्वा कनखले देवि हरिं लब्धवती पतिम् ॥
ललिते सुभगं देवि सुखसौभाग्यदायिनि ॥ ११५-१४ ॥
अनंतं देहि सौभाग्ये मह्यं तुभ्यं नमोऽनमनः ॥
मंत्रेणानेन कुसुमैश्वंपकस्य सुशोभनैः ॥ ११५-१५ ॥
अभ्यर्च्य विधिवत्तस्या नैवेद्यं पुरतो न्यसेत् ॥
त्रपुषैरपि कूष्माण्डैर्नालिकेरैः सुदाडिमैः ॥ ११५-१६ ॥
बीजपूरैः सुतुंडीरैः कारवेल्लैः सचिर्भटैः ॥
फलैस्तत्कालसंभूतैः कृत्वा शोभां तदग्रतः ॥ ११५-१७ ॥
विरूढधान्यांकुरकैः सुदीपावलिभिस्तथा ॥
सार्द्धै सर्गणकैधूपः सौहालककरंजकैः ॥ ११५-१८ ॥
गुडपुष्पैः कर्णवेष्टैर्मोदकैरुपमोदकैः ॥
बहुप्रकारैर्नैवेद्यैर्यथा विभवसारतः ॥ ११५-१९ ॥
एवमभ्यर्च्य विधिवद्रात्रौ जागरणोत्सवम् ॥
गीतवाद्यनटैर्नृत्यैः प्रोक्षणीयैरनेकधा ॥ ११५-२० ॥
सखीभिः सहिता साध्वी तां रात्रिं प्रसभं नयेत् ॥
न च संमीलयेन्नेत्रे नारीयामचतुष्टयम् ॥ ११५-२१ ॥
दुर्भगा दुष्कृता वंध्या नेत्रसंमीलनाद्भवेत् ॥
एवं जागरणं कृत्वा सप्तम्यां सरितं नयेत् ॥ ११५-२२ ॥
गन्धपुष्पैस्तथाभ्यर्च्य गीतवाद्यपुरःसरैः ॥
तच्च दद्याद्द्विजेन्द्राय नैवेद्यादि द्विजोत्तम ॥ ११५-२३ ॥
स्नात्वा गृहं समागत्य हुत्वा वैश्वानरं ततः ॥
देवान्पितॄन्मनुष्यांश्च पूजयित्वा सुवासिनीः ॥ ११५-२४ ॥
कन्यकाश्चैव संभोज्य ब्राह्मणान्दश पंच च ॥
भक्ष्यभोज्यैर्बहुविधैर्दत्वा दानानि भूरिशः ॥ ११५-२५ ॥
ललिता मेऽस्तु सुप्रीता इत्युक्त्वा तान्विसर्जयेत् ॥
यः कश्चिदाचरेदेतद्व्रतं सौभाग्यदं परम् ॥ ११५-२६ ॥
नरो वा यदि वा नारी तस्य पुण्यफलं श्रृणु ॥
यद्व्रतैश्च तपोभिश्च दानैर्वा नियमैरपि ॥ ११५-२७ ॥
तदेतेनेह लभ्येत किं बहूक्तेन नारद ॥
मृतेरनंतरं प्राप्य शिवलोकं सनातनम् ॥ ११५-२८ ॥
मोदते ललितादेव्या शैवे वै सखिवच्चिरम् ॥
नभस्ये मासि या शुक्ला षष्ठी सा चंदनाह्वया ॥ ११५-२९ ॥
तस्यां देवीं समभ्यर्च्य लभते तत्सलोकताम् ॥
रोहिणी पातभौमैस्तु संयुता कपिला भवेत् ॥ ११५-३० ॥
तस्यां रविं समभ्यर्च्य व्रती नियमतत्परः ॥
लभते वांछितान्कामान्भास्करस्य प्रसादतः ॥ ११५-३१ ॥
अन्नदानं जपो होमं पितृदेवर्षितर्पणम् ॥
सर्वमेवाक्षयं ज्ञेयं कृतं देवर्षिसत्तम ॥ ११५-३२ ॥
कपिलां धेनुमभ्यर्च्य वस्त्रमाल्यानुलेपनैः ॥
प्रदद्याद्वेदविदुषे द्वादशात्मप्रतुष्टये ॥ ११५-३३ ॥
अथेषुशुक्लषष्ठ्यां तु पूज्या कात्यायनी द्विज ॥
गंधाद्यैर्मंङ्गलद्रव्यैर्नैवेद्यैर्विविधैस्तथा ॥ ११५-३४ ॥
ततः क्षमाप्य देवेशीं प्रणिपत्य विसर्जयेत् ॥
पूज्यात्र सैकती मूर्तिर्यद्वा द्विजसती मुदा ॥ ११५-३५ ॥
वस्त्रालंकरणैर्भव्यैः कात्यायिन्याः प्रतुष्टये ॥
कन्या वरं प्राप्नुयाच्च वांचितं पुत्रमंगना ॥ ११५-३६ ॥
कात्यायिनीप्रसादाद्वै नात्र कार्या विचारणा ॥
कार्तिके शुक्लषष्ठ्यां तु षण्मुखेन महात्मना ॥ ११५-३७ ॥
देवसेना महाभागा लब्धा सर्वुसुरार्पिता ॥
अतस्तस्यां सुरश्रेष्ठां देवसेनां च षण्मुखम् ॥ ११५-३८ ॥
संपूज्य निखिलैरेव उपचारैर्मनोहरैः ॥
प्राप्नुयादतुलां सिद्धिं मनोभीष्टां द्विजोत्तम ॥ ११५-३९ ॥
अत्रैव वह्निपूजोक्तां तां च सम्पक्समाचरेत् ॥
विविधद्रव्यहोमैश्च वह्निपूजापुरः सरम् ॥ ११५-४० ॥
मार्गशीर्षे शक्लषष्ठ्यां निहतस्तारकासुरः ॥
स्कंदेन सत्कृतिः प्राप्ता ब्रहमाद्यैः परिकल्पिता ॥ ११५-४१ ॥
ततोऽस्यां पूजयेत्स्कंदं गंधपुष्पाक्षतैः फलैः ॥
वस्त्रैराभूषणश्चापि नैवेद्यैर्विविधैस्तथा ॥ ११५-४२ ॥
रविवारेण संयुक्ता तथा शतभिषान्विता ॥
यदि चेत्सा समुद्दिष्टा चंपाह्वा मुनिसत्तम ॥ ११५-४३ ॥
तस्यां विश्वेश्वरो देवो द्रष्टव्यः पापनाशनः ॥
पूजनीयो वेदनीयः स्मर्तव्यः सौख्यमिच्छता ॥ ११५-४४ ॥
स्नानदानादिकं चात्र सर्वमक्षय्यमुच्यते ॥
पौषमासे शुक्लषष्ठ्यां देवो दिनपतिर्द्विज ॥ ११५-४५ ॥
विष्णुरूपी जगत्त्राता प्रदुर्भूताः सनातनः ॥ ११५-४६ ॥
स तस्मात्पूजनीयोऽस्यां द्रव्यैर्गंधपुरस्कृतैः ॥
नैवेद्यैर्वस्त्त्रभूषाद्यैः सर्वसौख्यमभीप्सुभिः ॥ ११५-४७ ॥
माघमासे सिता षष्ठी वरुणाह्वा स्मृता तु सा ॥
तस्यां वरुणमभ्यर्च्येद्विष्णुरूपं सनातनम् ॥ ११५-४८ ॥
रक्तैर्गंधांशुकैः पुष्पैर्नैवेद्यैर्धूपदीपकैः ॥
एवमभ्यर्च्य विधिवद्यद्यच्चाभिलषेन्नरः ॥ ११५-४९ ॥
तत्तच्च फलतो लब्ध्वा मोदते तत्प्रसादतः ॥
फाल्गुने शुक्लषष्ठ्यां तु देवं पशुपतिं द्विज ॥ ११५-५० ॥
मृन्मयं विधिना कृत्त्वा पूजयेदुपचारकैः ॥
संस्नाप्य शतरुद्रेण पृथक्पंचामृतैर्जलैः ॥ ११५-५१ ॥
गन्धैरालिप्य सुश्वेतैरक्षतैः श्वेतपुष्पकैः ॥
बिल्वपत्रैश्च धत्तूरकुसुमैश्च फलैस्तथा ॥ ११५-५२ ॥
सम्पूज्य नानानैवेद्यैर्नीराज्य विधिवत्ततः ॥
क्षमाप्य प्रणिपत्यैनं कैलासाय विसर्जयेत् ॥ ११५-५३ ॥
एवं कृत शिवार्चस्तु नरो नार्यथवा मुने ॥
इह भुक्त्वा वरान्भोगानन्ते शिवगतिं लभेत् ॥ ११५-५४ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितषष्ठीव्रतनिरूपणं नाम पञ्चदशाधिकशततमोऽध्यायः ॥ ११५ ॥