नारदपुराणम्- पूर्वार्धः/अध्यायः १००

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

श्रीब्रह्मोवाच ।।
अथ ते संप्रवक्ष्यामि पुराणं सर्वसिद्धिदम् ।।
भविष्यं भवतः सर्वलोकाभीष्टप्रदायकम् ।। १००-१ ।।

यत्राहं सर्वदेवानामादिकर्ता समुद्गतः ।।
सृष्ट्यर्थं तत्र संजातो मनुः स्वार्थभुवः पुरा ।। १००-२ ।।

स मां प्रणम्य पप्रच्छ धर्मं सर्वाथसाधकम् ।।
अहं तस्मै तदा प्रीतः प्रावोचं धर्मसंहिताम् ।। १००-३ ।।

पुराणानां यदा व्यासो व्यासं चक्रे महामतिः ।।
तदा तां संहितां सर्वां पंचधा व्यभजन्मुनिः ।। १००-४ ।।

अधोरकल्पवृत्तांतं नानाश्चर्यकथान्वितम् ।।
तत्रादिमं स्मृतं पर्वं ब्राह्मं यत्रास्त्युपक्रमः ।। १००-५ ।।

सूतशौनकसंवादे पुराणप्रश्नसंक्रमः ।।
आदित्यचरितप्रायः सर्वाख्यानसमन्वितः ।। १००-६ ।।

सृष्ट्यादिलक्षणोपेतः शास्त्रसर्वस्वरूपकः ।।
पुस्तलेखकलेखानां लक्षणं च ततः परम् ।। १००-७ ।।

संस्काराणां च सर्वेषां लक्षणं चात्र कीर्तितम् ।।
पक्षस्यादितिथीनां च कल्पाः सप्त च कीर्तिताः ।। १००-८ ।।

अष्टम्याद्याः शेषकल्पा वैष्णवे पर्वणि स्मृताः ।।
शैवे च कायतो भिन्नाः सौरे चांत्यकथान्वयः ।। १००-९ ।।

प्रतिसर्गाह्वयं पश्चान्नानाख्यानसमन्वितम् ।।
पुराणस्योपसंहारसहितं पर्व पंचमम् ।। १००-१० ।।

एषु पंचसु पूर्वस्मिन् ब्रह्मणो महिमाधिकाः ।।
धर्मे कामे च मोक्षे तु विष्णोश्चापि शिवस्य च ।। १००-११ ।।

द्वितीयं च तृतीये च सौरे वर्गचतुष्टये ।।
प्रतिसर्गाह्वयं त्वंत्यं प्रोक्तं सर्वकथान्वितम् ।। १००-१२ ।।

सभविष्यं विनिर्द्दिष्टं पर्व व्यासेन धीमता ।।
चतुर्द्दशसहस्रं तु पुराणं परिकीर्तितम् ।। १००-१३ ।।

भविष्यं सर्वदेवानां साम्यं यत्र प्रकीर्तितम् ।।
गुणानां तारतम्येन समं ब्रह्मेति हि श्रुतिः ।। १००-१४ ।।

तं लिखित्वा तु यो दद्यात्पौष्यां विद्वान्विमत्सरः ।।
गुडधेनुयुतं हेमवस्त्रमाल्यविभूषणैः ।। १००-१५ ।।

वाचकं पुस्तकं चापि पूजयित्वा विधानतः ।।
गंधाद्यैर्भोज्यभक्ष्यैश्च कृत्वा नीराजनादिकम् ।। १००-१६ ।।

यो वै जितेंद्रियो भूत्वा सोपवासः समाहितः ।।
अथ वैकहविष्याशी कीर्तयेच्छृणुयादपि ।। १००-१७ ।।

स मुक्तः पातकैर्घोरैः प्रयाति ब्रह्मणः पदम् ।।
योऽप्यनुक्रमणीमेतां भविष्यस्य निरूपिताम् ।। १००-१८ ।।

पठेद्वा श्रृणुयाच्चैतां भुक्तिं मुक्तिं च विंदति ।। १००-१९ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे भविष्यपुराणानुक्रमणी निरूपणं नाम शततमोऽध्यायः ।। १०० ।।