नारदपुराणम्- पूर्वार्धः/अध्यायः २७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनक उवाच ।।
गृहस्थस्य सदाचारं वक्ष्यामि मुनिसत्तम ।।
यद्रूतां सर्वपापानि नश्यंत्येव न संशयः ।। २७-१ ।।
ब्राह्मे मुहूर्ते चोत्थाय पुरुषार्थाविरोधिनीम् ।।
वृत्तिं संचिंतयेद्विप्र कृतकेशप्रसाधनः ।। २७-२ ।।
दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदड्मुखः ।।
कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ।। २७-३ ।।
शिरः प्रावृत्य वस्त्रेण ह्यंतर्द्धाय तृणैर्महीम् ।।
वहन्काष्टं करेणैकं तावन्मौनी भवेद्द्विजः ।। २७-४ ।।
पथि गोष्टे नदीतीरे तडागगृहसन्निधौ ।।
तथा वृक्षस्य च्छायायां कांतारे वह्निसन्निधौ ।। २७-५ ।।
देवालये तथोद्याने कृष्टभूमौ चतुष्पथे ।।
ब्राह्मणानां समीपे च तथा गोगुरुयोषिताम् ।। २७-६ ।।
तुषांगारकपालेषु जलमध्ये तथैव च ।।
एवमादिषु देशेषु मलमूत्रं न कारयेत् ।। २७-७ ।।
शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः ।।
शौचाचारविहीनस्य समस्तं कर्म निष्फलम् ।। २७-८ ।।
शौचं तु द्विविधं प्रोक्तं ब्राह्ममाभ्यंतरं तथा ।।
मृज्जलाभ्यां बहिः शुद्धिर्भावशुद्धिस्तथांतरम् ।। २७-९ ।।
गृहीतशिश्रश्चोत्थाय शौचार्थं मृदमाहरेत् ।.
न मूषकादिखनितां फालोत्कृष्टां तथैव च ।। २७-१० ।।
वापीकूपतडागेभ्यो नाहरेदपि मृत्तिकाम् ।।
शौचं कुर्यात्प्रयत्नेन समादाय शुभां मृदम् ।। २७-११ ।।
लिंगे मृदेका दातव्या तिस्रो वा मेढ्रयोर्द्वयोः ।।
एतन्मूत्रमुत्सर्गे शौचमाहूर्मनीषिणः ।। २७-१२ ।।
एका लिंगे गुदे पंच दश वामे तथोभयोः ।।
सप्त तिस्रः प्रदातव्याः पादयोर्मृत्तिकाः पृथक् ।। २७-१३ ।।
एतच्छौचं विडुत्सर्गे गंधलेपापनुत्तये ।।
एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणाम् ।। २७-१४ ।।
त्रिगुणां तु वनस्थानां यतीनां तच्चर्गुणम् ।।
स्वस्थाने पूर्णशौचं स्यात्पथ्यर्द्धं मुनिसत्तम ।। २७-१५ ।।
आतुरे नियमो नास्ति महापदि तथैव च ।।
गंधलेपक्षयकरं शौर्चं कुर्याद्विचक्षणः ।। २७-१६ ।।
स्त्रीणामनुपनीतानां गंधलेपक्षयावधि ।।
व्रतस्थानां तु सर्वेषां यतिवच्छौचमिष्यते ।। २७-१७ ।।
विधवानां च विप्रेंद्र एतदेव निगद्यते ।।
एवं शौचं तु निर्वर्त्य पश्चाद्वै सुसमाहितः ।। २७-१८ ।।
प्रागास्य उदगास्यो वाप्याचामेत्प्रयर्तेंद्रियः ।।
त्रिश्चतुर्धा पिबेदापो गंधफेनादिवर्जिताः ।। २७-१९ ।।
द्विर्मार्जयेत्कपोलं च तलेनोष्ठौ च सत्तम ।।
तर्जन्यंगुष्ठयोगेन नासारंध्रद्वयं स्पृशेत् ।। २७-२० ।।
अगुंष्ठानामिकाभ्यां च चक्षुः श्रोत्रे यथाक्रमम् ।।
कनिष्ठांगुष्ठयोगेन नाभिदेशे स्पृशेद्द्विजः ।। २७-२१ ।।
तलेनोरःस्थलं चैव अंगुल्यग्रैः शिरः स्पृशेत् ।।
तलेन चांगुलाग्रैर्वा स्पृशेदंसौ विचक्षणः ।। २७-२२ ।।
एवमाचम्य विप्रेंद्र शुद्धिमाप्नोत्यनुत्तमाम् ।।
दंतकाष्ठं ततः खादेत्सत्वचं शस्तवृक्षजम् ।। २७-२३ ।।
बिल्वासनापामार्गणां निम्बान्मार्कादिशाखिनाम् ।।
प्रक्षाल्य वारिणा चैव मंत्रेणाप्यभिमंत्रितम् ।। २७-२४ ।।
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।।
ब्रह्म प्रज्ञां च मेधां च त्वन्नो धेहि वनस्पते ।। २७-२५ ।।
कनिष्ठाग्रसमं स्थौल्ये विप्रः खादेद्दशांगुलम् ।।
नवांगुलं क्षत्रियश्च वैश्यश्चाष्टांगुलोन्मितम् ।। २७-२६ ।।
शूद्रो वेदांगुलमितं वनिता च मुनीश्वर ।।
अलाभे दंतकाष्ठानां गंडूषैर्भानुसंमितैः ।। २७-२७ ।।
मुखशुद्धिर्विधीयेत तृणपत्रसमन्वितैः ।।
करेणादाय वामेन संचर्वेद्वामदंष्ट्रया ।। २७-२८ ।।
द्विजान्संघर्ष्य गोदोहं ततः प्रक्षाल्य पाटयेत् ।।
जिह्वामुल्लिख्य ताभ्यां तु दलाभ्यां नियतेंद्रियः ।। २७-२९ ।।
प्रक्षाल्य प्रक्षिपेदू दूरे भूयश्चाचम्य पूर्ववत् ।।
ततः स्नानं प्रकुर्वीत नद्यादौ विमले जले ।। २७-३० ।।
तटं प्रक्षाल्य दर्भाश्च विन्यस्य प्रविशेज्जलम् ।।
प्रणम्य तत्र तीर्थानि आवाह्य रविमंडलात् ।। २७-३१ ।।
गंधाद्यैर्मंडलं कृत्वा ध्यात्वा देवं जनार्दनम् ।।
स्नायान्मंत्रान्स्मरन्पुण्यांस्तीर्थानि च विरिंचिज ।। २७-३२ ।।
गंगे च यमुने चैव गोदावरि सरस्वति ।।
नर्मदे सिंधुकावेरि जलेऽस्मिन्सन्निधिं कुरु ।। २७-३३ ।।
पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा ।।
आगच्छंतु महाभागाः स्नानकाले सदा मम ।। २७-३४ ।।
अयोध्या मथुरा माया काशीं कांची ह्यवंतिका ।।
पुरी द्वारावती ज्ञेया सप्तैता मोक्षदायिकाः ।। २७-३५ ।।
ततोऽधमर्षण जप्त्वा यतासुर्वारिसंप्लुतः ।।
स्नानांगं तर्पणं कृत्वाचम्यार्ध्यं भानवेऽर्पयेत् ।। २७-३६ ।।
ततो ध्यात्वा विवस्वंतं जलान्निर्गत्य नारद ।।
परिधायाहतं धौतं द्वितीयं परिवीय च ।। २७-३७ ।।
कुशासने समाविश्य संध्याकर्म समारभेत् ।।
ईशानाभिमुखो विप्र गायत्र्याचम्य वै द्विज ।। २७-३८ ।।
ऋतमित्यभिमंत्र्यार्थ पुनरेवाचमेद् बुधः ।।
ततस्तु वारिणात्मानं वेष्टयित्वा समुक्ष्य च ।। २७-३९ ।।
संकल्प्य प्रणवान्ते तु ऋषिच्छंदः सुरान्स्मरन् ।।
भूरादिभिर्व्याहृतिभिः सप्तभिः प्रोक्ष्य मस्तकम् ।। २७-४० ।।
न्यासं समाचरेन्मंत्री पृथगेव करांगयोः ।।
विन्यस्य हृदये तारं भूः शिरस्यथ विन्यसेत् ।। २७-४१ ।।
भुवः शिखायां स्वश्चैव कवये भूर्भुवोऽक्षिषु ।।
भूर्भुवः स्वस्तथात्रास्त्रं दिक्षु तालत्रयं न्यसेत् ।। २७-४२ ।।
तत आवाहयेत्संध्यां प्रातः कोकनदस्थिताम् ।।
आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि ।। २७-४३ ।।
गायत्रि च्छंदसां मातर्ब्रह्मयोने नमोऽस्तु ते ।।
मध्याह्ने वृषभारुढां शुक्लांबरसमावृताम् ।। २७-४४ ।।
सावित्रीं रुद्रयोनिं चावाहयेद्रुद्रवादिनीम् ।।
सायं तु गरुडारुढां पीतांबरसमावृत्ताम् ।। २७-४५ ।।
सरस्वतीं विष्णुयोनिमाह्वयेद्विष्णुवादिनीम् ।।
तारं च व्याहृतीः सत्प त्रिपदां च समुच्चरन् ।। २७-४६ ।।
शिरः शिखां च संपूर्य कुभयित्वा विरेचयेत् ।।
वाममध्यात्परैर्वायुं क्रमेण प्राणसंयमे ।। २७-४७ ।।
द्विराचामेत्ततः पश्चात्प्रातः सूर्यश्चमेति च ।।
आपः पुनंतु मध्याह्ने सायमग्निश्चमेति च ।। २७-४८ ।।
आपो हिष्ठेति तिसृभिर्मार्जनं च ततश्चरेत् ।।
सुमुत्रिया न इत्युक्त्वा नासास्पृष्टजलेन च ।। २७-४९ ।।
द्विषद्वर्गं समुत्सार्य द्रुपदां शिरसि क्षिपेत् ।।
ऋतं च सत्यमेतेन कृत्वा चैवाघमर्षणम् ।। २७-५० ।।
अंतश्चरसि मंत्रेण सकृदेव पिबेदपः ।।
ततः सूर्याय विधिवद्गन्धं पुष्पं जलांजलिम् ।। २७-५१ ।।
क्षिप्त्वोपतिष्ठेद्देवर्षे भास्करं स्वस्तिकांजलिम् ।।
ऊर्द्धूबाहुरधोबाहुः क्रमात्कल्यादिके त्रिके ।। २७-५२ ।।
उहुत्यं चित्रं तच्चक्षुरित्येतात्र्रितयं जपेत् ।।
सौराञ्छैवान्वैष्णवांश्च मंत्रानन्यांश्च नारद ।। २७-५३ ।।
तेजोऽसि गायत्र्यसीति प्रार्थयेत्सवितुर्महः ।।
ततोऽङ्गानि त्रिरावर्त्य ध्यायेच्छक्तीस्तदात्मिकाः ।। २७-५४ ।।
ब्रह्मणी चतुराननाक्षवलया कुम्भं करैः स्रुक्स्रवौ बिभ्राणा त्वरुणेंदुकांतिवदना ऋग्रूपिणी बालिका ।।
हंसारोहणकेलिखण्खण्मणेर्बिंबार्चिता भूषिता गायत्री परिभाविता भवतु नः संपत्समृद्ध्यै सदा ।। २७-५५ ।।
रुद्राणी नवयौवना त्रिनयना वैयाघ्रचर्मांबरा खट्वांगत्रिशिखाक्षसूत्रवलयाऽभीतिश्रियै चास्तु नः ।
विद्युद्दामजटाकलापविलसद्बालेंदुमौलिर्मुदा सावित्री वृषवाहना सिततनुर्ध्येया यजूरूपिणी ।। २७-५६ ।।
ध्येया सा च सरस्वती भगवती पीतांबरालंकृता श्यामा श्यामतनुर्जरोपरिलसद्गात्रांचिता वैष्णवी ।।
तार्क्ष्यस्था मणिनूपुरांगदलसद्ग्रैवेयभूषोज्ज्वला हस्तालंकृतशंखचक्रसुगदापद्मा श्रियै चास्तु नः ।। २७-५७ ।।
एवं ध्यात्वा जपेत्तिष्ठन्प्रातर्मध्याह्नके तथा ।।
सायंकाले समासीनो भक्त्या तद्गतमानसः ।। २७-५८ ।।
सहस्रपरमां देवीं शतमध्यां दशावराम् ।।
त्रिपदां प्रणवोपेतां भूर्भुवः स्वरुपक्रमाम् ।। २७-५९ ।।
षट्तारः संपुटो वापि व्रतिनश्च यतेर्जपः ।।
गृहस्थस्य सतारः स्याज्जप्य एवंविधो मुने ।। २७-६० ।।
ततो जप्त्वा यथाशक्ति सवित्रे विनिवेद्य च ।।
गायत्र्यै च सवित्रे च प्रक्षिपेदंजलिद्वयम् ।। २७-६१ ।।
ततो विसृज्य तां विप्र उत्तरे इति मंत्रतः ।।
ब्रह्मणेशेन हरिणानुज्ञाता गच्छ सादरम् ।। २७-६२ ।।
दिग्भ्यो दिग्देवताभ्यश्च नमस्कृत्य कृतांजलिः ।।
प्रातरादेः परं कर्म कुर्यादपि विधानतः ।। २७-६३ ।।
प्रातर्मध्यंदिने चैव गृहस्थः स्नानमाचरेत् ।।
वानप्रस्थश्च देवर्षे स्नायात्त्रिषवणं यतिः ।। २७-६४ ।।
आतुराणां तु रोगाद्यैः पांथानां च सकृन्मतम् ।।
ब्रह्मयज्ञं ततः कुर्याद्दर्भपाणिर्मुनीश्वर ।। २७-६५ ।।
दिवोदितानि कर्माणि प्रमादादकृतानि चेत् ।।
शर्वर्याः प्रथमे यामे तानि कुर्याद्यथाक्रमम् ।। २७-६६ ।।
नोपास्ते यो द्विजः संध्यां धूर्तबुद्धिरनापदि ।।
पाषंडः स हि विज्ञेयः सर्वधर्मबहिष्कृतः ।। २७-६७ ।।
यस्तु संध्यादिकर्माणि कूटयुक्तिविशारदः ।।
परित्यजति तं विद्यान्महापातकिनां वरम् ।। २७-६८ ।।
ये द्विजा अभिभाषंते त्यक्तसंध्यादिकर्मणः ।।
ते यांति नरकान्घोरान्यावच्चंद्रार्कतारकम् ।। २७-६९ ।।
देवार्चनं ततः कुर्याद्वैश्वदेवं यथाविधि ।।
तत्रात्यमतिथिं सम्यगन्नाद्यैश्च प्रपूजयेत् ।। २७-७० ।।
वक्तव्या मधुरा वाणी तेष्वप्यभ्यागतेषु तु ।।
जलान्नकंदमूलैर्वा गृहदानेन चार्चयेत् ।। २७-७१ ।।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तिते ।।
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ।। २७-७२ ।।
अज्ञातगोत्रनामानमन्यग्रामादुपागतम् ।।
विपश्चितोऽतिथिं प्राहुर्विष्णुवत्तं प्रपूजयेत् ।। २७-७३ ।।
स्वग्रामवासिनं त्वेकं श्रोत्रियं विष्णुतत्परम् ।।
अन्नाद्यैः प्रत्यहं विप्रपितॄनुद्दिश्य तर्पयेत् ।। २७-७४ ।।
पंचयज्ञपरित्यागी ब्रह्माहेत्युच्यते बुधैः ।।
कुर्यादहरहस्तस्मात्पंचयज्ञान्प्रयन्ततः ।। २७-७५ ।।
देवयज्ञो भूतयज्ञः पितृयज्ञस्तथैव च ।।
नृपज्ञो ब्रह्मयज्ञश्च पंचयज्ञान्प्रचक्षते ।। २७-७६ ।।
भृत्यमित्रादिसंयुक्तः स्वयं भुञ्जीत वाग्यतः ।।
द्विजानां भोज्यमश्रीयात्पात्रं नैव परित्यजेत् ।। २७-७७ ।।
संस्थाप्य स्वासमे पादौ वस्त्रार्द्धं परिधाय च ।।
मुखेन वमितं भुक्त्वा सुरापीत्युच्यते बुधैः ।। २७-७८ ।।
खादितार्द्धं पुनः खादेन्मोदकांश्च फलानि च ।।
प्रत्यक्षं लवणं चैव गोमांसशीति गद्यते ।। २७-७९ ।।
अपोशाने वाचमने अद्यद्रव्येषु च द्विजः ।।
शब्द न कारयेद्विप्रस्तं कुर्वन्नारकी भवेत् ।। २७-८० ।।
पथ्यमन्नं प्रभुञ्जीत वाग्यतोऽन्नमसुत्सयनम् ।।
अमृतोपस्तरणमसि अपोशानं भुजेः पुरः ।। २७-८१ ।।
अमृतापिधानमसि भोज्यान्तेऽपः सकृत्पिबेत् ।।
प्राणाद्या आहुतीर्दत्त्वाचम्य भोजनमाचरेत् ।। २७-८२ ।।
ततश्चाचम्य विप्रेंद्र शास्त्रचिंतापरो भवेत् ।।
रात्रावपि यथाशक्ति शयनासनभोजनैः ।। २७-८३ ।।
एवं गृही सदाचारं कुर्यात्प्रतिदिनं मुने ।।
यदाऽऽचारपरित्यागी प्रायश्चित्ती तदा भवेत् ।। २७-८४ ।।
दूषितां स्वतनुं दृष्ट्वा पालिताद्यैश्च सत्तम ।।
पुत्रेषु भार्यां निःक्षिप्य वनं गच्छेत्सहैव वा ।। २७-८५ ।।
भवेत्रिषवणस्नायी नखश्मश्रुजटाधरः ।।
अधः शायी ब्रह्मचारी पञ्चयज्ञपरायणः ।। २७-८६ ।।
फलमूलाशनो नित्यं स्वाध्यायनिरतास्तथा ।।
दयावान्सर्वभूतेषु नारायणपरायणः ।। २७-८७ ।।
वर्जयेद्ग्रामजातानि पुष्पाणि च फलानि च ।।
अष्टौ ग्रासांश्च भुञ्जीत न कुर्याद्रात्रिभोजनम् ।। २७-८८ ।।
अत्यन्तं वर्जयेत्तैलं वानप्रस्थसमाश्रमी ।।
व्यवायं वर्जयेच्चैव निद्रालस्ये तथैव च ।। २७-८९ ।।
शंखचक्रगदापाणिं नित्यं नारायणं स्मरेत् ।।
वानप्रस्थः प्रकुर्वीत तपश्चांद्रायणादिकम् ।। २७-९० ।।
सहेत शीततापादिवह्निं परिचरेत्सदा ।।
यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु ।। २७-९१ ।।
तदैव संन्यसेद्विप्र पतितस्त्वन्यथा भवेत् ।।
वेदांताभ्यासनिरतः शांतो दांतो जितेंद्रियः ।। २७-९२ ।।
निर्द्वेद्वो निरहंकारो निर्ममः सर्वदा भवेत् ।।
शमादिगुणसंयुक्तः कामक्रोधविवर्जितः ।। २७-९३ ।।
नग्नो वा जीर्णकौपीनौ भवेन्मुंडो यतिर्द्विजः ।।
समः शत्रौ च मित्रे च तथा मानापमानयोः ।। २७-९४ ।।
एकरात्रं वसेद्ग्रामे त्रिरात्रं नगरे तथा ।।
भैक्षेण वर्त्तयेन्नित्यं नैकान्नादीभवेद्यतिः ।। २७-९५ ।।
अनिंदितद्विजगृहे व्यंगारे भुक्तिवर्जिते ।।
विवादरहिते चैव भिक्षार्थं पर्यटेद्यतिः ।। २७-९६ ।।
भवेत्रिषवणस्नायी नारायणपरायणः ।।
जपेच्च प्रणवं नित्यं जितात्मा विजितेंद्रियः ।। २७-९७ ।।
एकान्नादी भवेद्यस्तु कदाचिल्लंपटो यतिः ।।
न तस्य निष्कृतिर्द्दष्टा प्रायश्चित्तायुतैरपि ।। २७-९८ ।।
लोभाद्यदि यतिर्विप्र तनुपोषपरो भवेत् ।।
स चंडालसमो ज्ञेयो वर्णाश्रमविगर्हितः ।। २७-९९ ।।
आत्मानां चिंतयेद्द्रेवं नारायणमनामयम् ।।
निर्द्वंद्रं निर्ममंशांतं मायातीतममत्सरम् ।। २७-१०० ।।
अव्ययं परिपूर्णं च सदानन्दैकविग्रहम् ।।
ज्ञानस्वरुपममलं परं ज्योतिः सनातनम् ।। २७-१०१ ।।
अविकारमनाद्यंतं जगच्चैतन्यकारणम् ।।
निर्गुणं परमं ध्‌यायेदात्मानं परतः परम् ।। २७-१०२ ।।
पठेदुपनिषद्वाक्यं वेदांतार्थांश्च चिंतयेत् ।।
सहस्त्रशीर्षं देवं च सदा ध्यायेज्जितेंद्रियः ।। २७-१०३ ।।
एवं ध्यानपरो यस्तु यतिर्विगतमत्सरः ।।
स याति परमानंदं परं ज्योतिः सनातनम् ।। २७-१०४ ।।
इत्येवमाश्रमाचारान्यः करोति द्विजः क्रमात् ।।
स याति परमं स्थानं यत्र गत्वा न शोचयति ।। २७-१०५ ।।
वर्णाश्रमाचाररताः सर्वपापविवर्जिताः ।।
नारायणपरा यांति तद्विष्णः परमं पदम् ।। २७-१०६ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सदाचारेषु गृहस्थावानप्रस्थयतिधर्मनिरुपणं नाम सप्तविंशोऽध्यायः ।।