नारदपुराणम्- पूर्वार्धः/अध्यायः ३४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

नारद उवाच
समाख्यातानि सर्वाणि योगाङ्गानि महामुने
इदानीमपि सर्वज्ञ यत्पृच्छामि तदुच्यताम् 1.34.१
योगो भक्तिमतामेव सिध्यतीति त्वयोदितम्
यस्य तुष्यति सर्वेशस्तस्य भक्तिश्च शाश्वतम् २
यथा तुष्यति सर्वेशो देवदेवो जनार्दनः
तन्ममाख्याहि सर्वज्ञ मुने कारुण्यवारिधे ३
सनक उवाच
नारायणं परं देवं सच्चिदानन्दविग्रहम्
भज सर्वात्मना विप्र यदि मुक्तिमभीप्ससि ४
रिपवस्तं न हिंसन्ति न बाधन्ते ग्रहाश्च तम्
राक्षसाश्च न चेक्षन्ते नरं विष्णुपरायणम् ५
भक्तिर्दृढा भवेद्यस्य देवदेवे जनार्दने
श्रैयांसि तस्य सिध्यन्ति भक्तिमन्तोऽधिकास्ततः ६
पादौ तौ सफलौ पुंसां यौ विष्णुगृहगामिनौ
तौ करौ सफलौ ज्ञेयौ विष्णुपूजापरौ तु यौ ७
ते नेत्रे सुफले पुंसां पश्यतो ये जनार्दनम्
सा जिह्वा प्रोच्यते सद्भिर्हरिनामपरा तु या ८
सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते
तत्त्वं गुरुसमं नास्ति न देवः केशवात्परः ९
सत्यं वच्मि हितं वच्मि सारं वच्मि पुनःपुनः
असारेऽस्मिस्तु संसारे सत्यं हरिसमर्चनम् १०
संसारपाशं सुदृढं महामोहप्रदायकम्
हरिभक्तिकुठारेण च्छित्त्वात्यन्तसुखी भव ११
तन्मनः संयुतं विष्णौ सा वाणी यत्परायणा
ते श्रोत्रे तत्कथासारपूरिते लोकवन्दिते १२
आनन्दमक्षरं शून्यमवस्थात्रितयैरपि
आकाशमध्यगं देवं भज नारद सन्ततम् १३
स्थानं न शक्यते यस्य स्वरूपं वा कदाचन
निर्देष्टुं मुनिशार्दूल द्र ष्टुं वाप्यकृतात्मभिः १४
समस्तैः करणैर्युक्तो वर्त्ततेऽसौ यदा तदा
जाग्रदित्युच्यते सद्भिरन्तर्यामी सनातनः १५
यदान्तःकरणैर्युक्तः स्वेच्छया विचरत्यसौ
स्वपन्नित्युच्यते ह्यात्मा यदा स्वापविवर्जितः १६
न बाह्यकरणैर्युक्तो न चान्तः करणैस्तथा
अस्वरूपो यदात्मासौ पुण्यापुण्यविवर्जितः १७
सर्वोपाधिविनिर्मुक्तो ह्यानन्दो निर्गुणो विभुः
परब्रह्ममयो देवः सुषुप्त इति गीयते १८
भावनामयमेतद्वै जगत्स्थावरजङ्गमम्
विद्युद्विलोलं विप्रेन्द्र भज तस्माज्जनार्दनम् १९
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ
वर्तन्ते यस्य तस्यैव तुष्यते जगतां पतिः २०
सर्वभूतदयायुक्तो विप्रपूजा परायणः
तस्य तुष्टो जगन्नाथो मधुकैटभमर्दनः २१
सत्कथायां च रमते सत्कथां च करोति यः
सत्सङ्गो निरहङ्कारस्तस्य प्रीतो रमापतिः २२
नामसङ्कीर्त्तनं विष्णोः क्षुत्तृट्प्रस्खलितादिषु
करोति सततं यस्तु तस्य प्रीतो ह्यधोक्षजः २३
या तु नारी पतिप्राणा पतिपूजापरायणा
तस्यास्तुष्टो जगन्नाथो ददाति स्वपदं मुने २४
असूयारहिता ये तु ह्यहङ्कारविवर्जिताः
देवपूजापराश्चैव तेषां तुष्यति केशवः २५
तस्माच्छृणुष्व देवर्षे भजस्व सततं हरिम्
मा कुरुष्व ह्यहङ्कारं विद्युल्लोलश्रिया वृथा २६
शरीरं मृत्युसंयुक्तं जीवनं चाति चञ्चलम्
राजादिभिर्धनं बाध्यं सम्पदः क्षणभङ्गुराः २७
किं न पश्यसि देवर्षे ह्यायुषार्द्धं तु निद्र या
हतं च भोजनाद्यैश्च कियदायुः समाहृतम् २८
कियदायुर्बालभावाद् वृद्धभावात्कियद् बृथा
कियद्विषयभोगैश्च कदा धर्मान्करिष्यति २९
बालभावे च वार्द्धक्ये न घटेताच्युतार्चनम्
वयस्येव ततो धर्मान्कुरु त्वमनहङ्कृतः ३०
मा विनाशं व्रज मुने मग्नः संसारगह्वरे
वपुर्विनाशनिलयमापदां परमं पदम् ३१
शरीरं भोगनिलयं मलाद्यैः परिदूषितम्
किमर्थं शाश्वतधिया कुर्यात्पापं नरो वृथा ३२
असारभूते संसारे नानादुःखसमन्विते
विश्वासो नात्र कर्त्तव्यो निश्चितं मृत्युसङ्कुले ३३
तस्माच्छृणुष्व विप्रेन्द्र सत्यमेतद् ब्रवीम्यहम्
देहयोगनिवृत्यर्थं सद्य एव जनार्दनम् ३४
मानं त्यक्त्वा तथा लोभं कामक्रोधविवर्जितः
भजस्व सततं विष्णुं मानुष्यमतिदुर्लभम् ३५
कोटिजन्मसहस्रेषु स्थावरादिषु सत्तम
सम्भ्रान्तस्य तु मानुष्यं कथञ्चित्परिलभ्यते ३६
तत्रापि देवताबुद्धिर्दानबुद्धिश्च सत्तम
भोगबुद्धिस्तथा नॄणां जन्मान्तरतपः फलम् ३७
मानुष्यं दुर्लभं प्राप्य यो हरिं नार्चयेत्सकृत्
मूर्खः कोऽस्ति परस्तस्माज्जडबुद्धिरचेतनः ३८
दुर्लभं प्राप्य मानुष्यं नार्चयन्ति च ये हरिम्
तेषामतीव मूर्खाणां विवेकः कुत्र तिष्ठति ३९
आराधितो जगन्नाथो ददात्यभिमतं फलम्
कस्तं न पूजयेद्विप्र संसाराग्निप्रदीपितः ४०
चण्डालोऽपि मुनिश्रेष्ठ विष्णुभक्तो द्विजाधिकः
विष्णुभक्तिविहीनश्च द्विजोऽपि श्वपचाधमः ४१
तस्मात्कामादिकं त्यक्त्वा भजेत हरिमव्ययम्
यस्मिंस्तुष्टेऽखिलं तुष्येद्यतः सर्वगतो हरिः ४२
यथा हस्तिपदे सर्वं पदमात्रं प्रलीयते
तथा चराचरं विश्वं विष्णावेव प्रलीयते ४३
आकाशेन यथा व्याप्तं जगत्स्थावरजङ्गमम्
तथैव हरिणा व्याप्तं विश्वमेतच्चराचरम् ४४
जन्मनो मरणं नॄणां जन्म वै मृत्युसाधनम्
उभे ते निकटे विद्धि तन्नाशो हरिसेवया ४५
ध्यातः स्मृतः पूजितो वा प्रणतो वा जनार्दनः
संसारपाशविच्छेदी कस्तं न प्रतिपूजयेत् ४६
यन्नामोच्चारणादेव महापातकनाशनम्
यं समभ्यर्च्य विप्रर्षे मोक्षभागी भवेन्नरः ४७
अहो चित्रमहो चित्रमहो चित्रमिदं द्विज
हरिनाम्नि स्थिते लोकः संसारे परिवर्त्तते ४८
भूयो भूयोऽपि वक्ष्यामि सत्यमेतत्तपोधन
नीयमानो यमभटैरशक्तो धर्मसाधनैः ४९
यावन्नेन्द्रि यवैकल्यं यावद्व्याधिर्न बाधते
तावदेवार्चयेद्विष्णुं यदि मुक्तिमभीप्सति ५०
मातुर्गर्भाद्विनिष्क्रान्तो यदा जन्तुस्तदैव हि
मृत्युः संनिहितो भूयात्तस्माद्धर्मपरो भवेत् ५१
अहो कष्टमहो कष्टमहोकष्टमिदं वपुः
विनश्वरं समाज्ञाय धर्मं नैवाचरत्ययम् ५२
सत्यं सत्यं पुनःसत्यमुद्धृत्य भुजमुच्यते
दम्भाचारं परित्यज्य वासुदेवं समर्चयेत् ५३
भूयो भूयो हितं वच्मि भुजमुद्धृत्य नारद
विष्णुः सर्वात्मना पूज्यस्त्याज्यासूया तथानृतम् ५४
क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम्
धर्मक्षयकरः क्रोधस्तस्मात्तं परिवर्जयेत् ५५
काममूलमिदं जन्म कामः पापस्य कारणम्
यशःक्षयकरः कामस्तस्मात्तं परिवर्जयेत् ५६
समस्तदुःखजालानां मात्सर्यं कारणं स्मृतम्
नरकाणां साधनं च तस्मात्तदपि सन्त्यजेत् ५७
मन एव मनुष्याणां कारणं बन्धमोक्षयोः
तस्मात्तदभिसंयोज्य परात्मनि सुखी भवेत् ५८
अहो धैर्यमहो धैर्यमहो धैर्यमहो नृणाम्
विष्णौ स्थिते जगन्नाथे न भजन्ति मदोद्धताः ५९
अनाराध्य जगन्नाथं सर्वधातारमच्युतम्
संसारसागरे मग्नाः कथं पारं प्रयान्ति हि ६०
अच्युतानन्तगोविन्दनामोच्चारणभेषजात्
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ६१
नारायण जगन्नाथ वासुदेव जनार्दन
इतीरयन्ति ये नित्यं ते वै सर्वत्र वन्दिताः ६२
अद्यापि च मुनिश्रेष्ठ ब्रह्माद्या अपि देवताः
यत्प्रभावं न जानन्ति तं याहि शरणं मुने ६३
अहो मौर्ख्यमहो मौर्ख्यमहो मौर्ख्यं दुरात्मनाम्
हृत्पद्मसंस्थितं विष्णुं न विजानन्ति नारद ६४
शृणुष्व मुनिशार्दूल भूयो भूयो वदाम्यहम्
हरिः श्रद्धावतां तुष्येन्न धनैर्न च बान्धवैः ६५
बन्धुमत्वं धनाढ्यत्वं पुत्रवत्त्वं च सत्तम
विष्णुभक्तिमतां नॄणां भवेज्जन्मनि जन्मनि ६६
पापमूलमयं देहः पापकर्मरतस्तथा
एतद्विदित्वा सततं पूजनीयो जनार्दनः ६७
पुत्रमित्रकलत्राद्या बहवः स्युश्च संपदः
हरिपूजारतानां तु भवन्त्येव न संशयः ६८
इहामुत्र सुखप्रेप्सुः पूजयेत्सततं हरिम्
इहामुत्रासुखप्रेप्सुः परनिन्दापरो भवेत् ६९
धिग्जन्म भक्तिहीनानां देवदेवे जनार्दने
सत्पात्रदानशून्यं यत्तद्धनं धिक्पुनः पुनः ७०
न नमेद्विष्णवे यस्य शरीरं कर्मभेदिने
पापानामाकरं तद्वै विज्ञेयं मुनिसत्तम ७१
सत्पात्रदानरहितं यद्द्र व्यं येन रक्षितम्
चौर्येण रक्षितमिव विद्धि लोकेषु निश्चितम् ७२
तडिल्लोलश्रिया मत्ताः क्षणभङ्गुरशालिनः
नाराधयन्ति विश्वेशं पशुपाशविमोचकम् ७३
सृष्टिस्तु विविधा प्रोक्ता देवासुरविभेदतः
हरिभक्तियुता दैवी तद्धीना ह्यासुरी महा ७४
तस्माच्छृणुष्व विप्रेन्द्र हरिभक्तिपरायणाः
श्रेष्ठाः सर्वत्र विख्याता यतो भक्तिः सुदुर्लभा ७५
असूयारहिता ये च विप्रत्राणपरायणाः
कामादिरहिता ये च तेषां तुष्यति केशवः ७६
सम्मार्जनादिना ये तु विष्णुशुश्रूषणे रताः
सत्पात्रदाननिरताः प्रयान्ति परमं पदम् ७७
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे हरिभक्ति लक्षणं नामचतुस्त्रिंशोऽध्यायः ३४