नारदपुराणम्- पूर्वार्धः/अध्यायः २४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सूत उवाच ।।
एतन्निशम्य सनकोदितमप्रमेयं पुण्यं हरेर्दिनभवं निखिलोत्तमं च ।।
पापौघशांतिकरणं व्रतसारमेवं ब्रह्मात्मजः पुनरभाषत हर्षयुक्तः ।। २४-१ ।।

नारद उवाच ।।
कथितं भवता सर्वं मुने तत्त्वार्थकोविद ।।
व्रताख्यानं महापुण्यं यथावद्धरिभक्तिदम् ।। २४-२ ।।

इदानीं श्रोतुमिच्छामि वर्णाचचारविधिं मुने ।।
तथा सर्वाश्रमाचारं प्रायश्चित्तविधिं तथा ।। २४-३ ।।

एतत्सर्वं महाभाग सर्वतत्त्वार्थकोविद ।।
कृपया परया मह्यं यथावद्वक्तुमर्हसि ।। २४-४ ।।

सनक उवाच ।।
श्रृणुष्व मुनिशार्दूल यथा भक्तप्रियंकरः ।।
वर्णाश्रमाचारपरैः पूज्यते हरिरव्ययः ।। २४-५ ।।

मन्वाद्यैरुदितं यच्च वर्णाश्रमनिबन्धनम् ।।
तत्ते वक्ष्यामि विधिवद्भक्तोऽसि त्वमधोक्षजे ।। २४-६ ।।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चत्वार एव ते ।।
वर्णा इति समाख्याता एतेषु ब्राह्मणोऽधिकः ।। २४-७ ।।

ब्राह्मणाः क्षत्रिया वैश्या द्विजाः प्रोक्तास्त्रयस्तथा ।।
मातृतश्चोपनयनाद्दिजत्वं प्राप्यते त्रिभिः ।। २४-८ ।।

एतैर्वर्णैः सर्वधर्माः कार्या वर्णानुरुपतः ।।
स्ववर्णधर्मत्यागेन पाषंडः प्रोच्यते बुधैः ।। २४-९ ।।

स्वगृह्यचोदितं कर्मद्विजः कुर्वन्कृती भवेत् ।।
अन्यथा पतितो भूयात्सर्वधर्मबहिष्कृतः ।। २४-१० ।।

युगधर्‌मः परिग्राह्यो वेर्णैरेतैर्यथोचितम् ।।
देशाचारास्तथाग्राह्याः स्मृतिधर्माविरोधतः २४-११ ।।

कर्मणा मनसा वाचा यत्नाद्धर्म्मं समाचरेत् ।।
अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्नतु ।। २४-१२ ।।

समुद्रयात्रास्वीकारः कमंडलुविधारणम् ।।
द्विजानामसवर्णासु कन्यासूपयमस्तथा ।। २४-१३ ।।

देवराच्च सुतोत्पत्तिर्मधुपर्के पशोर्वधः ।।
मांसादनं तथा श्राद्धे वानप्रस्थाश्रमस्तथा ।। २४-१४ ।।

दत्ताक्षतायाः कन्यायाः पुनर्दानं वराय च ।।
नैष्टिकं ब्रह्मचर्यं च नरमेधाश्चमेधकौ ।। २४-१५ ।।

महाप्रस्थानगमनं गोमेधश्च तथा मखः ।।
एतान्धर्मान्कलियुके वर्ज्यानाहुर्मनीषिणः ।। २४-१६ ।।

देशाचाराः परिग्राह्यास्तत्तद्देशगतैर्नरैः ।।
अन्यथा पतितो ज्ञेयः सर्वधर्मबहिष्कृतः ।। २४-१७ ।।

ब्राह्मणक्षत्रियविशां शूद्राणां च द्विजोत्तमा ।।
क्रियाः सामान्यतो वक्ष्ये तच्छृणुष्व समाहितः ।। २४-१८ ।।

दानं दद्याद्ब्राह्मणेभ्यस्तथा यज्ञैर्यजेत्सुरान् ।।
वृत्त्यर्थं याचयेच्चैव अन्यानध्यापयेत्तथा ।। २४-१९ ।।

याजयेद्यजने योग्यान्विप्रो नित्योदकी भवेत् ।।
कुर्य्याच्च वेदग्रहणं तथाग्रेश्च परिग्रहम् ।। २४-२० ।।

ग्राह्ये द्र्व्ये च पारक्ये समबुद्धिर्भवेत्तथा ।।
सर्वलोकहितं कृर्यान्मृदुवाक्यमुदीरयेत् ।। २४-२१ ।।

ऋतावभिगमः पत्न्यां शस्यते ब्राह्मणस्य वै ।।
न कस्याप्यहितं ब्रूयाद्विष्णुपूजापरो भवेत् ।। २४-२२ ।।

दद्याद्दानानि विप्रेभ्यः क्षत्रियोऽपि द्विजोत्तम ।।
कुर्य्याच्च वेदग्रहणं यज्ञैर्द्देवान्यजेत्तथा ।। २४-२३ ।।

शस्त्राजीवी भवेच्चैव पालयेद्धर्मतो महीम् ।।
दुष्टानां शासनं कुर्य्याच्छिष्टानां पालनं तथा ।। २४-२४ ।।

पाशुपाल्यं च वाणिज्यं कृंषिश्च द्विजसत्तम ।।
वेदस्याध्ययनं चैव वैश्यस्यापि प्रकीर्त्तितम् ।। २४-२५ ।।

कुर्याच्च दारग्रहणं धर्माश्चैव समाचरेत् ।।
क्रयविक्रयजर्वापि धनैः कारुक्रियोद्भवैः ।। २४-२६ ।।

दद्याद्दानानि शूद्रोऽपि पाकयज्ञैर्यजेन्न च ।।
ब्राह्मणक्षत्रियविशां शुश्रूषानि रतो भवेत् ।। २४-२७ ।।

ऋतुकालाभिगामीच स्वदारेषु भवेत्तथा ।।
सर्वलोकहितोषित्वं मंगलं प्रियवादिता ।। २४-२८ ।।

अनायासो मनोहर्षस्तितिक्षा नातिमानिता ।।
सामान्यं सर्ववर्णानां मुनिभिः परिकीर्तितम् ।। २४-२९ ।।

सर्वे च मुनितां यांति स्वाश्रमोचितकर्मणा ।।
ब्राह्मणः क्षत्रियाचारमाश्रयेदापदि द्विज ।। २४-३० ।।

क्षत्रियोऽपि च विड्वृत्तिमत्यापदि समाश्रयेत् ।।
नाश्रयेच्छूद्रवृत्तिं तु अत्यापद्यपि वै द्विजः ।। २४-३१ ।।

यद्याश्रयेद्दिजो मूढस्तदा चांडासतां व्रजेत् ।।
ब्राह्मणक्षत्रियविशां त्रयाणां मुनिसत्तम ।। २४-३२ ।।

चत्वार आश्रमाः प्रोक्ताः पंचमो नोपपद्यते ।।
ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्च सत्तम ।। २४-३३ ।।

चतुर्भिराश्रमैरेभिः साध्यते धर्म उत्तमः ।।
विष्णुस्तुष्यति विप्रेंद्र कर्मयोगरतात्मनः ।। २४-३४ ।।

निःस्पृहाशांतमनसः स्वकर्मनिरतस्य च ।।
ततो याति परं स्थानं यतो नावर्त्तते पुनः ।। २४-३५ ।।

इति श्रीबृहन्नारायणपुराणे पूर्वभागे प्रथमपादे सदाचारो नाम चतुर्विशोऽध्यायः ।।