नारदपुराणम्- पूर्वार्धः/अध्यायः १

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

ॐ श्रीगुरुभ्यो नमः ।।
ॐ श्रीगणेशाय नमः ।।
ॐ नमो भगवते वासुदेवाय ।।

ॐ नारायाणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
देवीं सरस्वतीं चैवततो जयमुदीरयेत् ।। १ ।।

ॐ वेदव्यासाय नमः ।।
वृन्दे वृन्दावनासीनमिन्दिरानन्दन्दमन्दिरम् ।।
उपेन्द्रं सांद्रकारुण्यं परानन्दं परात्परम् ।। १-१ ।

ब्रह्मविष्णुमहेशाख्यां यस्यांशा लोकसाधकाः ।।
तमादिदेवं चिद्रूपं विशुद्ध परमं भजे ।। १-२ ।।

शौनकाद्या महात्मान ऋषयो ब्रह्मवादिनः ।।
नैमिषाख्ये महारण्ये तपस्तेपुर्मुमुक्षवः ।। १-३ ।।

जितेन्द्रिया जिताहाराः सन्तः सत्यपराक्रमाः ।।
यजन्तः परया भक्त्या विष्णुमाद्यं सनातनम् ।। १-४ ।।

अनीर्ष्याः सर्वधर्म्मज्ञा लोकानुग्रहतत्पराः ।।
निर्म्ममा निरहंकाराः परस्मिन्नतमानसाः ।। १-५ ।।

न्यस्तकामा विवृजिनाः शमादिगुणसंयुताः ।।
कृष्णाजिनोत्तरीयास्ते जटिला ब्रह्मचारिणः ।। १-६ ।।

गृणन्तः परमं ब्रह्म जगच्चक्षुः समौजसः ।।
धर्म्मशास्त्रार्थतत्त्वज्ञास्तेपुर्नैमिषकानने ।। १-७ ।।

यज्ञैर्यज्ञपतिं केचिज्ज्ञानैर्ज्ञानात्मकं परे ।।
केचिच्च परया भक्त्या नारायणमपूजयन् ।। १-८ ।।

एकदा ते महात्मानः समाजं चक्रुरुतमाः ।।
धर्मार्थकाममोक्षाणामुपायाञ्ज्ञातुमिच्छवः ।। १-९ ।।

षङ्विंशतिसहस्त्राणि मुनीनामूर्द्ध्वरेतसाम् ।।
तेषां शिष्यप्रशिष्याणां संख्या वक्तुं न शक्यते ।। १-१० ।।

मुनयो भावितात्मानो मिलितास्ते महौजसः ।।
लोकानुग्रहकर्तारो वीतरागा विमत्सराः ।। १-११ ।।

कानि क्षेत्राणि पुण्यानि कानि तीर्थानि भूतले ।।
कथं वा प्राप्यते मुक्तिर्नृणां तापार्तचेतसाम् ।। १-१२ ।।

कथं हरौ मनुष्याणां भक्तिरव्यभिचारिणी ।।
केन सिध्येत च फलं कर्मणस्त्रिविधात्मनः ।। १-१३ ।।

इत्येवं प्रष्टुमात्मानमुद्यतान्प्रेक्ष्य शौनकः ।।
प्राञ्जलिर्वाक्यमाहेदं विनयावनतः सुधीः ।। १-१४ ।।

शौनक उवाच ।।
आस्ते सिद्धाश्रमे पुण्ये सूतः पौराणिकोत्तमः ।।
यजन्मखैर्बहुविधैर्विश्वरुपं जनार्दनम् ।। १-१५ ।।

स एतदखिलं वेत्ति व्यासशिष्यो महामुनिः ।।
पुराणसंहितावक्ता शान्तो वै रोमहर्षणिः ।। १-१६ ।।

युगे युगेऽल्पकान्धर्मान्निरीक्ष्य मधुसूदनः ।।
वेदव्यास स्वरूपेण वेदभागं करोति वै ।। १-१७ ।।

वेदव्यासमुनिः साक्षान्नारायण इति द्विजाः ।।
शुश्रुमः सर्वशास्त्रेषु सूतस्तु व्यासशासितः ।। १-१८ ।।

तेन संशासितः सूतो वेदव्यासेन धीमता ।।
पुराणानि स वेत्त्येव नान्यो लोके ततः परः ।। १-१९ ।।

स पुराणार्थविल्लोके स सर्वज्ञः स बुद्धिमान् ।।
स शान्तो मोक्षधर्मज्ञः कर्मभक्तिकलापवित् ।। १-२० ।।

वेदवेदाङ्गशास्त्राणां सारभूतं मुनीश्वराः ।।
जगद्धितार्थं तत्सर्वं पुराणेषूक्तवान्मुनिः ।। १-२१ ।।

ज्ञानार्णवो वै सूतस्तत्सर्वतत्त्वार्थकोविदः ।।
तस्मात्तमेव पृच्छाम इत्यूचे शौनको मुनीन् ।। १-२२ ।।

ततस्ते मुनयः सर्वे शौनकं वाग्विदां वरम् ।।
समाश्लिष्य सुसंप्रीताः साधु साध्विति चाब्रुवन् ।। १-२३ ।।

अथ ते मुनयो जग्मुः पुण्यं सिद्धाश्रमं वने ।।
मृगव्रजसमाकीर्णं मुनिभिः परिशोभितम् ।। १-२४ ।।
 
मनोज्ञभूरुहलताफलपुष्पविभूषितम् ।।
युक्तं सरोभिरच्छोदैरतिथ्यातिथ्यसंकुलम् ।। १-२५ ।।

ते तु नारायणं देवमनन्तमपराजितम् ।।
यजन्तमग्निष्टोमेन ददृशू रोमहर्षणिम् ।। १-२६ ।।

यथार्हमर्चितास्तेन सूतेन प्रथितौजसः ।।
तस्यावभृथमीक्षन्तस्तत्र तस्थुर्मखालये ।। १-२७ ।।

अधरावभृथस्नातं सूतं पौराणिकोत्तमम् ।।
पप्रच्छुस्ते सुखासीनां नैमिषारण्यवासिनः ।। १-२८ ।।

ऋषय ऊचुः
वयं त्वतिथयः प्राप्ता आतिथेयास्तु सुव्रत ।।
ज्ञानदानोपचारेण पूजयास्मान्यथाविधिः ।। १-२९ ।।

दिवौकसो हि जीवन्ति पीत्वा चन्द्रकलामृतम् ।।
ज्ञानामृतं भूसुरास्तु मुने त्वन्मुखनिःसृतम् ।। १-३० ।।

येनेदमखिलं जातं यदाधारं यदात्मकम् ।।
यस्मिन्प्रतिष्ठितं तात यस्मिन्वा लयमेष्यति ।। १-३१ ।।

केन विष्णुः प्रसन्नः स्यात्स कथं पूज्यते नरैः ।।
कथं वर्णाश्रमाचारश्चातिथेः पूजनं कथम् ।। १-३२ ।।

सफलं स्याद्यथा कर्म मोक्षोपायः कथं नृणाम् ।।
भक्त्या किं प्राप्यते पुंभिस्तथा भक्तिश्च कीदृशी ।। १-३३ ।।

वद सूत मुनिश्रेष्ट सर्वमेतदसंशयम् ।।
कस्य नो जायते श्रद्धा श्रोतुं त्वद्वचनामृतम् ।। १-३४ ।।

सूत उवाच।। ।।
श्रृणुध्वमृषयः सर्वे यदिष्टं वो वदामि तत् ।।
गीतं सनकमुख्यैस्तु नारदाय महात्मने ।। १-३५ ।।

पुराणं नारदोपाख्यमेतद्वेदार्थसंमितम् ।।
सर्वपापप्रशमनं दुष्टग्रहनिवारणम् ।। १-३६ ।।

दुःस्वप्ननाशनं धर्म्यं भुक्तिमुक्तिफलप्रदम् ।।
नारायणकथोपेतं सर्वकल्याणकारणम् ।। १-३७ ।।

धर्मार्थकाममोक्षाणां हेतुभूतं महाफलम् ।।
अपूर्वपुण्यफलदं श्रृणुध्वं सुसमाहिताः ।। १-३८ ।।

महापातकयुक्तो वा युक्तो वाप्युपपातकैः ।।
श्रृत्वैतदार्षं दिव्यं च पुराणं शुद्धिमाप्नुयात् ।। १-३९ ।।

यस्यैकाध्यायपठनाद्वाजिमेधफलं लभेत् ।।
अध्यायद्वयपाठेन राजसूयफलं तथा ।। १-४० ।।

ज्येष्ठमासे पूर्णिमायां मूलक्षें प्रयतो नरः ।।
स्नात्वा च यमुना तोये मथुरायामुपोषितः ।। १-४१ ।।

अभ्यर्च्य विधितवत्कृष्णं यत्फलं लभते द्विजाः ।।
तत्फलं समवाप्रोति अध्यायत्रयपाठतः ।। १-४२ ।।

तत्प्रवक्ष्यामि वः सम्यक् शृणुध्वं गदतो मम ।।
जन्मायुतार्जितैः पापैर्मुक्तः कोटिकुलान्वितः ।। १-४३ ।।

ब्रह्मणः पदमासाद्य तत्रैव प्रतितिष्ठति ।।
श्रुत्वास्य तु दशाध्यायान्भक्तिभावेन मानवः ।। १-४४ ।।

निर्वाणमूक्तिं लभते नात्र कार्या विचारणा ।।
श्रेयसां परमं श्रेयः पवित्राणामनुत्तमम् ।। १-४५ ।।

दुःखप्रनाशनं पुण्यं श्रोतव्यं यत्नतो द्विजाः ।।
श्रद्धया सहितो मर्त्यः श्लोकं श्लोकार्द्धमेव वा ।। १-४६ ।।

पठित्वा मुच्यते सद्यो महापातकराशिभिः ।।
सतामेव प्रवक्तव्यं गुह्याद्गुह्यतरं यतः ।। १-४७ ।।

वावयेत्पुरतो विष्णोः पुण्यक्षेत्रे द्विजान्तिके ।।
ब्रह्यद्रोहपराणां च दंभाचारयुतात्मनाम् ।। १-४८ ।।

जनानां बकवृतीनां न ब्रूयादिदमुत्तमम् ।।
त्यक्तकामादिदोषाणां विष्णुभक्तिरतात्मनाम् ।। १-४९ ।।

सदाचारपराणां च वक्तव्यं मोक्षयसाधनम् ।।
सर्वदेवमयो विष्णुः स्मरतामार्तिनाशनः ।। १-५० ।।

सद्भक्तिवत्सलो विप्रा भक्त्या तुष्यति नान्यथा ।।
अश्रद्धयापि यांन्नाच्चि कीर्तितेऽथ स्मूतेऽपि वा ।। १-५१ ।।

विमुक्तः पातकैर्मर्त्यो लभते पदमव्ययम् ।।
संसारधोरकान्ताग्दावाग्रिर्मधुसुदनः ।। १-५२ ।।

स्मरतां सर्वपापानि नाशयत्याशु सत्तमाः ।।
तदर्थद्योतकमिदं पुराणं श्राव्यमुत्तमम् ।। १-५३ ।।


श्रवणात्पठनाद्वापि सर्वपापविनाशकृत् ।।
यस्यास्य श्रवणे बुद्धिर्जायते भक्तिसंयुता ।। १-५४ ।।

स एव कृतकृत्यस्तु सर्वशास्त्रार्थकोविदः ।।
यदर्जितं तपः पुण्यं तन्मन्ये सफलं द्विजाः ।। १-५५ ।।

यदस्य श्रवणे भाक्तिरन्यथा नहि जायते ।।
सत्कथासु प्रर्वतन्ते सज्जना ये जगाद्धिताः ।। १-५६ ।।

निन्दायां कलहे वापि ह्यसन्तः पाप्तात्पराः ।।
पुराणेष्वर्थवादत्वं ये वदन्ति नराधमाः ।। १-५७ ।।

तैरर्जितानि पुण्यानि क्षयं यान्ति द्विजोत्तमाः ।।
समस्तकर्मनिर्मूलसाधनानि नराधमः ।। १-५८ ।।

पुराणान्यर्थवादेन ब्रुवन्नरकमश्नुते ।।
अन्यानि साधयन्त्येव कार्याणि विधिना नराः ।। १-५९ ।।

पुराणानि द्विजश्रेष्टाः साधयन्ति न मोहिताः ।।
अनायासेन यः पुण्यानीच्छतीह द्विजोत्तमाः ।। १-६० ।।

श्रोतव्यानि पुराणानि तेन वै भक्तिभावतः ।।
पुराणश्रवणे बुद्धिर्यस्य पुंसः प्रवर्तते।। १-६१ ।।

पुरार्जितानि पापानि तस्य नश्यन्त्यसंशयम् ।।
पुराणे वर्तमानेऽपि पापपाशेन यन्त्रितः ।।
आदरेणान्यगाथासु सक्तबुद्धिः पतत्यधः ।। १-६२ ।।

सत्सङ्गदेवार्चनसत्कथासु हितोपदेशे निरतो मनुष्यः ।।
प्रयाति विष्णोः परमं पदं यद्देहावसानेऽच्युततुल्यतेजाः ।। १-६३ ।।

तस्मादिदं नारदनामधेयं पुण्यं पुराणं श्रुणुत द्विजेन्द्राः ।।
यस्मिञ्छ्रुते जन्मजरादिहीनो नरो भवेदच्युतनिष्टचेताः ।। १-६४ ।।

वरं वरेण्यं वरदं पुराणं निजप्रभाभावितसर्वलोकम् ।।
संकल्पितार्थप्रदमादिदेवं स्मृत्वाव्रजेन्मुक्तिपदं मनुष्यः ।। १-६५ ।।

ब्रह्मेशविष्ण्वादिशरीरभेदैर्विश्वं सृजत्यत्ति च पाति विप्राः ।।
तमादिदेवं परमं परेशमाधाय चेतस्युपयाति मुक्तिम् ।। १-६६ ।।

यो नाम जात्यादिविकल्पहीनः परः पराणां परमः परस्मात् ।।
वेदान्तवेद्यः स्वजनप्रकाशः समीड्यते सर्वपुराणवेदैः ।। १-६७ ।।

तस्मात्तिमीशं जगतां विमुक्तिमुपासनायालमजं मुरारिम् ।।
परं रहस्यं पुरुषार्थहेतुं स्मृत्वा नरो याति भवाब्धिपारम् ।। १-६८ ।।

वक्तव्यं धार्मिकेभ्यस्तु श्रद्दधानेभ्य एव च ।।
मुमुक्षुभ्यो यतिभ्यश्च वीतरागेभ्य एव च ।। १-६९ ।।

वक्तव्यं पुण्यदेशे च सभायां देवतागृहे ।।
पुण्यक्षेत्रे पुण्यतीर्थे देव ब्राह्मणसन्निधौ ।। १-७० ।।

उच्छिष्टदेशे वक्तार आख्यानमिदमुत्तमम् ।।
पच्यन्ते नरके घोरे यावदाभूतसंप्लवम् ।। १-७१ ।।

मृषा श्रृणोति यो मूढो दम्भी भक्तिविवर्जितः ।।
सोऽपि तद्वन्महाघोरे नरके पच्यतेऽक्षये ।। १-७२ ।।

नरो यः सत्कथामध्ये संभाषां कुरुतेऽन्यतः ।।
स याति नरकं घोरं तदेकाग्रमना भवेत् ।। १-७३ ।।

श्रोता वक्ता चविप्रेन्द्रा एष धर्मः सनातनः ।।
असमाहितचित्तस्तु न जानाति हि किंचना ।। १-७४ ।।

तत एकमना भूत्वा पिबेद्धरिकथामृतम् ।।
कथं संभ्रान्तचित्तस्य कथास्वादः प्रजायते ।। १-७५ ।।

किं सुखं प्राप्यते लोके पुंसा संभ्रान्तचेतसा ।।
तस्मात्सर्वं परित्यज्य कामं दुःखस्य साधनम् ।। १-७६ ।।

समाहितमना भूत्वाकुर्यादच्युतचिन्तनम् ।।
येन केनाप्युपायेन स्मृतो नारायणोऽव्ययः ।। १-७७ ।।

अपि पातकयुक्तस्य प्रसन्नः स्यान्नसंशयः ।।
यस्य नारायणे भक्तिर्विभौ विश्वेश्वरेऽव्यये ।।
तस्य स्यात्सफलं जन्म मुक्तिश्चैव करे स्थिता ।। १-७८ ।।

धर्मार्थकाममोक्षाख्यपुरुषार्था द्विजोत्तमाः ।।
हरिभक्तिपराणां वै संपद्यन्ते न संशयः ।। १-७९ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सूतर्षिसंवादो नाम प्रथमोऽध्यायाः ।।