सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.1 प्रथमप्रपाठकः/1.1.1.3 तृतीया दशतिः

विकिस्रोतः तः

अग्निं वो वृधन्तमध्वराणां पुरूतमं ।
अच्छा नप्त्रे सहस्वते ॥ २१ ॥

अग्निस्तिग्मेन शोचिषा यंसद्विश्वं न्या३त्रिणं ।
अग्निर्नो वंसते रयिं ॥ २२ ॥

अग्ने मृड महां अस्यय आ देवयुं जनं ।
इयेथ बर्हिरासदं ॥ २३ ॥

अग्ने रक्षा णो अंहसः प्रति स्म देव रीषतः ।
तपिष्ठैरजरो दह ॥ २४ ॥
पयःसाम

अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः ।
अरं वहन्त्याशवः ॥ २५ ॥

नि त्वा नक्ष्य विश्पते द्युमन्तं धीमहे वयं ।
सुवीरमग्न आहुत ॥ २६ ॥

अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयं ।
अपां रेतांसि जिन्वति ॥ २७ ॥
अग्नेर्व्रतम्
भ्राजाभ्राजे
आर्षेयम्

इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसं ।
अग्ने देवेषु प्र वोचः ॥ २८ ॥

तं त्वा गोपवनो गिरा जनिष्ठदग्ने अङ्गरः ।
स पावक श्रुधी हवं ॥ २९ ॥

परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् ।
दधद्रत्नानि दाशुषे ॥ ३० ॥

उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यं ॥ ३१ ॥
सौर्यम्

कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे ।
देवममीवचातनं ॥ ३२ ॥

शं नो देवीरभिष्टये शं नो भवन्तु पीतये ।
शं योरभि स्रवन्तु नः ॥ ३३ ॥
काशीतम्

कस्य नूनं परीणसि धियो जिन्वसि सत्पते ।
जोषाता यस्य ते गिरः ॥ ३४ ॥