सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०१/काशीतम्(शंनो)

विकिस्रोतः तः
काशीतम्

(३३।१) ॥काशीतम् कापीतं वा सुमन्दं वा । पारावतो (पारावतिर्वा ) गायत्र्यग्निः ॥


शं꣥न्नो꣯꣯दे꣯꣯वीः ॥ अ꣢भि꣡ष्टाऽ२३या꣢ऽ᳐३४इ ॥ श꣥न्नो꣯भवा ॥ तु꣢पी꣡꣯ताऽ२३या꣢ऽ᳐३४ इ ।। शं꣥यो꣯रभी॥ स्र꣢व꣡ । तूऽ२᳐ । ना꣣२३४ । औ꣥꣯हो꣯वा ।। ऊ꣣ऽ२३४पा꣥ ॥

( दी. ७ । प०१०। मा० ३) १८ (ञ्वि । ५२ )

(३३।२) ॥काशीत्तोत्तरम् ! पारावतो गायत्र्यग्निः ॥

हु꣣वा꣢ऽ᳐३हो꣡ऽ२३४इ । शन्नो꣥꣯दे꣯वीः꣯ । अ꣮भिष्ट꣥याइ ॥ हु꣣वा꣢ऽ᳐३हो꣡ऽ२३४इ । शन्नो꣯भ꣥व । तु꣮पी꣯त꣥याइ । हु꣣वा꣢ऽ᳐३हो꣡ऽ२४४इ । शंयो꣯र꣥भि । स्र꣮वन्तु꣥नाः ॥ हु꣣वा꣢ऽ᳐३हो꣡ऽ२᳐ । वा꣣ऽ२३४औ꣥꣯हो꣯वा॥ ऊ꣣ऽ२३४पा꣥

( दी० ८ । प० १२ । मा० ८ ) १९ ( ठ्वै । ५३ )

काशीतम्.

शं नो देवीरभिष्टये शं नो भवन्तु पीतये ।
शं योरभि स्रवन्तु नः ॥ ३३ ॥ ऋ. १०.९.४


(३३।१) ॥काशीतम् कापीतं वा सुमन्दं वा । पारावतो (पारावतिर्वा ) गायत्र्यग्निः ॥

शंन्नोदेवीः ॥ अभिष्टाऽ२३याऽ३४इ ॥ शन्नोभवा ॥ तुपीताऽ२३याऽ३४ इ ।। शंयोरभी॥ स्रव । तूऽ२ । ना२३४ । औहोवा ।। ऊऽ२३४पा ॥

( दी. ७ । प०१०। मा० ३) १८ (ञ्वि । ५२ )

(३३।२) ॥काशीत्तोत्तरम् ! पारावतो गायत्र्यग्निः ॥

हुवाऽ३होऽ२३४इ । शन्नोदेवीः । अभिष्टयाइ ॥ हुवाऽ३होऽ२३४इ । शन्नोभव । तुपीतयाइ । हुवाऽ३होऽ२४४इ । शंयोरभि । स्रवन्तुनाः ॥ हुवाऽ३होऽ२ । वाऽ२३४औहोवा॥ ऊऽ२३४पा

( दी० ८ । प० १२ । मा० ८ ) १९ ( ठ्वै । ५३ )



[सम्पाद्यताम्]

टिप्पणी

अथ यदस्य रुजेच्छन्नो देवी रहस्येन घृतमभिगीयाभ्यञ्ज्याच्छाम्यति ह ॥सामविधानब्रा. २.३.१

तस्य शं नो देवीर् अभिष्टय इत्य् एतास्व् अपोनप्त्रियास्व् अग्निष्टोमसाम भवति। आपो वा अपोनप्त्रियः। - जैब्रा २.१३७

द्र. प्रतीचीनेडं काशीतम् (ऊहगानम्)