सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १७/सफम्(पवस्व)

विकिस्रोतः तः
सफम्.
सफम्.





 

(५७८।१) ॥ वासिष्ठम् । वसिष्ठः ककुप् सोमः ॥
पावा॥ स्वमाधुमा । तामाओऽ२३४वा । ईऽ२३४०द्रा । यसोमक्रतुवित्तमोमदाऽ३:॥ ओइ । माहाओऽ२३४वा ॥ द्युक्षतमोमदाऽ२३४५ः ॥
( दी० ३ । प० ८ । मा० ५ )१( डु । ११६३ )


(५७८२) ॥ सफे द्वे । द्वयोर्देवाः ककुप् इन्द्रसोमौ ॥
पाऽ३४ । वस्वम । धुमत्ताऽ६माः॥ आइन्द्राऽ२ । यसोमाऽ२ । क्रतुवाइत्ताऽ३मोऽ३ । माऽ३दाः॥ महिद्युक्षाताऽ३मोऽ३॥ माऽ३४५दोऽ६”हाइ ॥
( दी० नास्ति । प० ९ । मा० ५ )२(लु । ११६४)


(५७८।३)
पवस्वमधुमा । इहा॥ तमः । इन्द्रायसोमक्रतुवित्तमोमाऽ२३दाः । इहा ॥ महाइद्यूऽ२३क्षा । इहा ॥ तमोमाऽ२३दाऽ३४३: । ओऽ२३४५इ ॥ डा ॥
( दी० ५। प० १० । मा० ५)३(मु । ११६५)


(५७८।४) ॥ वासिष्ठम् । वसिष्ठः ककुप् सोमेन्द्रौ ॥
पवस्वमा । एऽ५ । धुमा। तमाः । इन्द्रायसोऽ३ । हाऽ। औऽ३हो । माक्रातूवीऽ२३दाऽ३ । हाऽ । औऽ३होऽ३४। तमोऽ३४मदाः ॥ महायेऽ३॥ द्यूऽ२क्षाऽ२३४औहोवा ॥ तमोमदाऽ२३४५: ॥
(दी० ५ । प० १४ । मा० ४ )४( भी । ११६६) ,


(५७८।५) ॥ सफम् । देवाः ककुप् सोमः॥
पवस्वाऽमधु । मत्ताऽ२३४माः ॥ इन्द्रायसोमाऽ२ । क्रतुवाइत्ताऽ३मोऽ३ । माऽ३२३४दाः॥ महाइ ॥ द्युक्षाताऽ३मोऽ३ । माऽ३४५दोऽ६”हाइ ।।
( दी० १ । प० ८ । मा० ५) ५(गु । ११६७) ।

.

[सम्पाद्यताम्]

टिप्पणी

सफम् (ऊहगानम्)