सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १६/५५२

विकिस्रोतः तः
अकूपारः.
अकूपारः



(५५२।१) ।। द्विरभ्यस्तमाकूपारम् । अकूपारोऽनुष्टुब्देवाः ।।
परित्यꣳहर्यतꣳहरिम् । पाऽ२३४ । रित्यꣳहौहोऽ५र्यतꣳहराइम् ।। बभ्रुम्पुनन्तिवारेण । बाऽ२३४ । भ्रुम्पुनौहोऽ५०तिवारेणा ।। योदेवान्विश्वाꣳइत्परि । योऽ२३४ । देवान्वौहोऽ५श्वाꣳइत्पराइ ।। मदेनसहगच्छति । माऽ२३४ । देनसौहोऽ५हग । छाऽ५तोऽ६हाइ। ।।
(दी० १७ । प० १३ । मा० ७) ३८( जे । १०८७)

[सम्पाद्यताम्]

टिप्पणी

आकूपारम्

आकूपारे द्वे (आतूनइन्द्र) ग्रामगेयः १६७

आकूपारम् (यदिन्द्रचित्र) ग्रामगेयः ३४५