सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १२ख/आजिगम् (स्वादि)

विकिस्रोतः तः
आजिगम्१.
आजिगम्२.

स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।
इन्द्राय पातवे सुतः ॥ ४६८ ॥ ऋ. ९.१.१

(४६८।१) आजिगम् । अजिगो गायत्री सोमेन्द्रौ ॥

स्वादाइष्ठाया । मदाइष्ठाया ॥ पवस्वसो | माधाऽ१राऽ२३या ॥ इन्द्रायापा । तवाइसूऽ२३ताऽ३४३: । ओऽ२३४५इ ॥ डा ॥

(दी० २ । प० ८ । मा० ५ ) १४ ( जु । ८२७)


(४६८।२) सुरूपे द्वे। द्वयोः सुरूपोगायत्री सोमेन्द्रौ॥

स्वादिष्ठयाऽ२ । इयाऽ२इया । मदिष्ठायाऽ२ ।। पवस्वसोऽ२ । इयाऽ२इया । मधारायाऽ२॥ इन्द्रायपाऽ२ । इयाऽ२इया। तवाइसूऽ२३ताऽ३४३: । ओऽ२३४५इ ॥ डा ॥

(दी० ३ । प० ११ । मा०६ ) १५ (टू । ८२८)


(४६८।३)

स्वादिष्ठयौहोऽ२ । इया । मदिष्ठायाऽ२॥ पवस्वसौहोऽ२ । इया । मधारायाऽ२॥ इन्द्रायपौहोऽ२ । इया॥ तवाइसूऽ२३ताऽ३४३: । ओऽ२३४५इ ॥ डा॥

(दी० ३ । प० ११ । मा० ३)१६ (टि । ८२९)


(४६८।४) ॥ जमदग्नेः शिल्पे द्वे । द्वयोः जमदग्निर्गायत्री सोमेन्द्रौ ॥

औइस्वाऽ२३४दी॥ ष्ठयाऽ३मादिष्ठया । ओऽ२३४वा । पवस्वसोमधारयाऽ३॥ ओईऽ२३४०द्रा॥ याऽ२पाऽ२३४औहोवा ॥ तवेसुताऽ१ः ॥

(दी० ६ । प० ७ । मा० ४ )१७ ( खी। ८३०)


(४६८।५)

उहुवाइ । स्वाऽ२३४दी ॥ ष्ठयाऽ३मादिष्ठया । ओऽ२३४वा । पवस्वसोमधारयाऽ३ । उहुवाइ । इन्द्राऽ५यया ॥ ताऽ२वाऽ२३४ औहोवा ॥ सूऽ२३४ताः ॥

(दी० ५ । प० ९ । मा० ४ )१८ ( भी। ८३१)


(४६८।६) ॥ सꣳहितम् । सꣳहितः साध्या देवा गायत्री सोमेन्द्रौ ॥

स्वादाइष्ठया॥ मदिष्ठयाऽ३ । पावाऽ३स्वासो । मधारयाऽ३॥ आइन्द्राऽ३यापाऽ६ । हाउ॥ तवाऽ५इसुताउ ॥ वा ॥ (दी० २ । प० ८ । मा० ५ )१९( जु । ८३२ )

(४६८।७) ॥ शकुलः। वसिष्ठो गायत्री सोमेन्द्रौ ॥

स्वादिष्ठयामदिष्ठयापवस्वसोमधारयाइ । द्राऽ५यपा॥ तवाऽ२इ । ऊऽ२ । तवाऽ२इ । ऊऽ२॥ तवाऽ३४औंहोवा ।। सूऽ२३४ताः ।

( दी० ८ । प० ८ । मा० ५ )२०(डु । ८३३)


(४६८।८) ॥ गंभीरम् । जमदग्निर्गायत्री सोमेन्द्रौ ॥

औहोहिम् स्थिहाएहिया । हाऽ३हाइ । स्वादाइष्ठाया । माऽ२३४दी। ओइमाऽ२३४दी ।। औहोहिम् स्थिहाएहिया । हाऽ३हाइ । ष्ठयापाव । स्वाऽ२३४सो॥ ओस्वाऽ२३४सो ॥ औहोहिम् स्थिहाएहिया । हाऽ३हाइ । मधारया । ईऽ२३४०द्रा । ओईऽ२३४०द्रा॥ औहोहिम् स्थिहाएहिया । हाऽ३हाई । यपातवाइ । सूऽ२३४ताः । ओइसूऽ२३४ताः । औहोहिम्-स्थिहाएहिया । हाऽ३हाऽ३४ । औहोवा ।। ईऽ२३४५॥

(दी० २३ । प० २४ । मा० २१ ।२१( ढृ । ८३४)


(४६८।९) ॥ संꣳहितम् । संहितः साध्या देवा गायत्री सोमेन्द्रौ ॥

स्वादिष्ठयाम । दाऽ५इष्ठया॥ पवाऽ२ । स्वाऽ२३सो । मधाऽ२राया ॥ आऽ२३इन्द्रा ॥ याऽ२पा । तवाऽ२३॥ हाउवाऽ३॥ सूऽ२३४ताः ॥

(दी०२। प० १० । मा० ४ )२२ (ञी। ८३५)

[सम्पाद्यताम्]

टिप्पणी