सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १२क/विषमानि(अयारुचा)

विकिस्रोतः तः
विषमानि त्रीणि, (विषमाणानि वा).

(४६३।१) विषमानि त्रीणि, (विषमाणानि वा) । भरद्वाजोऽत्यष्टिसोमः ॥

आ꣤या꣥। रु꣡चा । हरि । ण्या꣢᳐पु꣣ना꣤ना꣥: । वि꣡श्वा꣯द्वे꣯षा꣯ꣳसितरतीऽ२३ साऽ३यु꣢ग्व꣣भि꣥: ॥ सू꣢꣯रो꣡ऽ२३ना꣢ऽ३ ॥ सा꣡ऽ᳐२᳐यू꣣२३४औ꣥꣯हो꣯वा ॥ ग्वा꣣ऽ२३४भी꣥: ।
(दी० ६ । प० ८ । मा० ४ )३४ (गी । ८०५ )


(४६३।२)
अ꣥या꣯रु꣣चा꣢꣯ह꣣रि꣤ण्या꣥॥ पु꣢ना꣯न꣡: । विश्वा꣯द्वाऽ२३इषा꣢ । सा꣡इतर꣢ । त्यौ꣯हो꣯ । वाऽ३हा꣢ऽ३इ । सा꣡यूऽ२᳐ग्वा꣣ऽ२३४भी꣥:॥ सू꣢꣯रो꣡ऽ२३ना᳐ ॥ स꣣यू꣢ऽ३ग्वा꣤ऽ५भा꣥ऽ६५६इः ॥
(दी० ७ । प० ९ । म.० ७ )३५ (झे । ८०६)

(४६३।३)
अ꣤या꣣꣯रुचा꣣꣯हरि꣤ण्या꣥꣯। पू꣡ऽ२३४ । ना꣯नो꣯विश्वा꣥꣯द्वे꣤षा꣥ । सा꣡इतर꣢ति । सा꣡यु꣪ग्वाभीऽ᳒२᳒ः । सू꣡रोना꣢ऽ३ । सा꣡यूऽ२᳐ग्वा꣣ऽ२३४भी꣥:। धा꣤꣯रा꣥꣯पृष्ठा꣤ । स्या꣡रोऽ᳒२᳒चता꣡इ । पु꣢ना꣡नोआ꣢ऽ३ । रू꣡षो꣢हा꣣ऽ२३४री꣥: । वि꣤श्वा꣥꣯यद्रू꣤ । पा꣡परि꣢या꣯ । सा꣡ऋ꣪क्वाभीऽ᳒२᳒ः । स꣡प्तासी꣢ऽ३ये꣢ऽ३॥ भा꣡ऽ२३इरा꣤ऽ३ । क्वा꣢ऽ३४५भोऽ६हा꣥इ ।
(दी०१०।प०१७ ।मा १०)३६(फौ।८०७)





अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः ।
धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः ।
विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिर्ऋक्वभिः ।। ४६३ ।। ऋ. ९.१११.१


(४६३।१) विषमानि त्रीणि, (विषमाणानि वा) । भरद्वाजोऽत्यष्टिसोमः ॥
आया। रुचा । हरि । ण्यापुनानाः । विश्वाद्वेषाꣳसितरतीऽ२३ साऽ३युग्वभिः ॥ सूरोऽ२३नाऽ३ ॥ साऽ२यू२३४औहोवा ॥ ग्वाऽ२३४भीः ।
(दी० ६ । प० ८ । मा० ४ )३४ (गी । ८०५ )


(४६३।२)
अयारुचाहरिण्या॥ पुनानः । विश्वाद्वाऽ२३इषा । साइतर । त्यौहो । वाऽ३हाऽ३इ । सायूऽ२ग्वाऽ२३४भीः॥ सूरोऽ२३ना ॥ सयूऽ३ग्वाऽ५भाऽ६५६इः ॥
(दी० ७ । प० ९ । म.० ७ )३५ (झे । ८०६)

(४६३।३)
अयारुचाहरिण्या। पूऽ२३४ । नानोविश्वाद्वेषा । साइतरति । सायुग्वाभीऽ२ः । सूरोनाऽ३ । सायूऽग्वाऽ२३४भीः। धारापृष्ठा । स्यारोऽ२चताइ । पुनानोआऽ३ । रूषोहाऽ२३४रीः । विश्वायद्रू । पापरिया । साऋक्वाभीऽ२ः । सप्तासीऽ३येऽ३॥ भाऽ२३इराऽ३ । क्वाऽ३४५भोऽ६हाइ ।
(दी०१०।प०१७ ।मा १०)३६(फौ।८०७)


[सम्पाद्यताम्]

टिप्पणी