सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १२क/याज्ञतुरम् (अस्तुश्रौष)

विकिस्रोतः तः
याज्ञतुरम्.
याज्ञतुरम्.
स्फ्यधारकः आग्नीध्रः

अस्तु श्रौष्ट्पुरो अग्निं धिया दध आ नु त्यच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे ।
यद्ध क्राणा विवस्वते नाभा सन्दाय नव्यसे ।
अध प्र नूनमुप यन्ति धीतयो देवांअच्छा न धीतयः ।। ४६१ ।। ऋ. १.१३९.१

 

(४६१।१) याज्ञतुरम् । यज्ञतुरोऽत्यष्टिरिन्द्रः ॥
अस्तुश्रौषाट् ॥ पुरोअग्निंधियादथे । हाऽ । औऽहोऽ२३४वा । आनुत्यच्छर्द्धोदि । व्याम् । वृणाऽ२३हाइ । माऽ२३४हे । इन्द्रावाऽ३यूऽ३ । वृणीऽ२माऽ२३४हाइ । यद्धक्राणाविवाऽ१स्वाऽ३ताइ । नाभासन्दायनाऽ३ । व्यासाइ। अधप्रनूनमुपया । तिधीतायाऽ२३: । हाऽ । औऽ३होऽ२३४वा ॥ दाइवाऽ१ꣳअच्छाऽ२३ । हाऽ । औऽ३होऽ२३४वा ॥ नधोऽ२३४वा । ताऽ५योऽ६”हाइ ॥
( दी० १३ । प० २२ । मा० ११) ३२(ठ। ८०३)


[सम्पाद्यताम्]

टिप्पणी