सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १२क/भारद्वाजम् (इमानु)

विकिस्रोतः तः
भारद्वाजम्.

॥ भारद्वाजम् । भरद्वाजः पंक्तिर्विश्वेदेवाः ॥
इ꣥मा꣤꣯नुकं꣥भू꣤ऽ५व꣤ना॥ सी꣢꣯ष꣡धाऽ२᳐इमा꣣उवा꣢ऽ३ । ई꣢ऽ३४हा꣥। इ꣢न्द्रश्च꣤वाऽ२᳐इश्वा꣣उवा꣢ऽ३। ई꣢ऽ३४हा꣥। च꣣दे꣢ऽ३। वा꣡ऽ२᳐या꣣ऽ२३४औ꣥꣯हो꣯वा ॥ वी꣣ऽ२३४शाः꣥॥
(दी० ४ । प० ८ । मा० ६ )२१(दू । ७९२)

इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥ ४५२ ॥ ऋ. १०.१५७.१

(४५२।१)
॥ भारद्वाजम् । भरद्वाजः पंक्तिर्विश्वेदेवाः ॥
इमानुकंभूऽ५वना॥ सीषधाऽ२इमाउवाऽ३ । ईऽ३४हा। इन्द्रश्चवाऽ२इश्वाउवाऽ३। ईऽ३४हा। चदेऽ३। वाऽ२याऽ२३४औहोवा ॥ वी ऽ२३४शाः॥
(दी० ४ । प० ८ । मा० ६ )२१(दू । ७९२)


[सम्पाद्यताम्]

टिप्पणी