सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.5 पञ्चमप्रपाठकः/1.1.5.7 सप्तमी दशतिः

विकिस्रोतः तः

अचेत्यग्निश्चिकितिर्हव्यवाड्न सुमद्रथः ॥ ४४७ ॥

अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः ॥ ४४८ ॥

भगो न चित्रो अग्निर्महोनां दधाति रत्नं ॥ ४४९ ॥

विश्वस्य प्र स्तोभ पुरो वा सन्यदि वेह नूनं ॥ ४५० ॥

उषा अप स्वसुष्टमः सं वर्त्तयति वर्त्तनिं सुजातता ॥ ४५१ ॥

इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥ ४५२ ॥
भारद्वाजम्

वि स्रुतयो यथा पथ इन्द्र त्वद्यन्तु रातयः ॥ ४५३ ॥

अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥ ४५४ ॥

ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र ॥ ४५५ ॥

इन्द्रो विश्वस्य राजति ॥ ४५६ ॥