सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ११/लौशम्(प्रतिप्रिय)

विकिस्रोतः तः
लौशम्(प्रतिप्रिय)

प्रति प्रियतमं रथं वृषणं वसुवाहनं ।

स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवं ॥ ४१८ ॥ ऋग्वेदः ५.७५.१

(४१८।१) ॥ लौशम् । लुशः पंक्तिरश्विनौ ॥
प्राऽ२३४ । तिप्रियतमम् । राथाम् । वार्षणंव । सुवाहाऽ२३नाम् । स्तोतावाऽ३माऽ३ । श्विनाऽवाऽ२३४र्षीऽ३: । स्तोमाइभीऽ३र्भूऽ३ । षातिप्राऽ२३४ती । माध्वाइमाऽ३माऽ३ ॥ श्रूऽ२३ताऽ३म् । हाऽ३४५वोऽ६हाइ ॥
दी० ४ । प० १२ । मा० ८ )३६ (थै । ७३३ )


[सम्पाद्यताम्]

टिप्पणी

रायोवाजम् (प्रति प्रियतमं रथं इति)(ऊह्यगानम्)