सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ११/बाकानि(पर्यूषु)

विकिस्रोतः तः
बाकानि त्रीणि.
बाकानि त्रीणि।


पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः ।
द्विषस्तरध्या ऋणया न ईरसे ।। ४२८ ।। ऋ. ९.११०.१


(४२८।१)
॥ बाकानि त्रीणि । त्रयाणां बकोऽनुष्टुप् सोमः ॥
पर्यूषुप्रधन्वावाजऽ३सा ॥ तायाइ । ओइ । पारी । ओइ । वृत्राणि । सक्षणिः॥ द्वाइषस्ताराऽ२॥ धियाऽ२इ । अर्णायाऽ२ः । नाऽ२ः । ईरासाऽ२३इ । ओयेऽ३ । रसाऽ३४३इ । ओऽ२३४५इ ॥ डा ॥

(४२८।२)
पर्यूषु।। प्रधन्वावाऽ३ । जासाताऽ२३४याइ । परिवृत्राणिसक्षणिः । द्विषास्ताऽ३रा ॥ धियाऋणयाऽ१नाऽ३ई॥ हिम् । राऽ३४५सोऽ६”हाइ ॥
(दी० ४। प० ८ । मा० ६ )१७ ( दू । ७५०)

(४२८।३)
प। र्येपारी ।। ऊषुप्रधन्यावाजसातयेपरिवृत्राणिसक्षणिर्द्वाऽ२३इषाः । ताऽ२३रा॥ धियाऋणयानओवाऽ३ओऽ२३४वा ॥ राऽ५सोऽ६”हाइ॥
( दी० ८ । प० ६ । मा० ६ ) १८( टू। ७५१ )

[सम्पाद्यताम्]

टिप्पणी

श्यावाश्वम् (ऊहगानम्)