सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ११/इन्द्रस्यसंक्रमे(परिप्रधन्व)

विकिस्रोतः तः
इन्द्रस्य संक्रमे द्वे, सौहविषाणि त्रीणि।
इन्द्रस्य संक्रमे द्वे, सौहविषाणि त्रीणि।


परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ।। ४२७ ।। ऋ. ९.१०९.१


 (४२७।१) ॥ इन्द्रस्य संक्रमे द्वे । द्वयोरिन्द्रः पंक्तिरिन्द्रसोमौ ॥
परिप्रधन्वा ॥ इन्द्रायसोमास्वाऽ१दूऽ२३४ः । हाइ । मित्राया॥ पूष्णेभाऽ२३४हाइ॥ गाऽ२३४योऽ६हाइ।
(दी. ५। प० ६ । मा० ४ )११ ( पी । ७४४ )

(४२७।२ )
परिप्रधन्वा ॥ इन्द्रायसोमा । ओऽ३हा । ओऽ३हो । स्वादुर्मित्राया। ओऽ३हा । ओऽ३हा ॥ पूष्णाऽ३४औहोवा ॥ भगाऽ३याऽ२३४५ ॥
(दी० ७ । प० ९ । मा० १ )१२ (झ । ७४५)

(४२७।३) ॥
सौहविषाणि त्रीणि (स्वर्निधनꣳ सौहविषम् ) । त्रयाणां सुहविः पंक्तिरिन्द्रसोमौ ॥
परीऽ३होइ । प्रधाऽ२३४न्वा ॥ इन्द्राऽ३हो । यसोऽ२३४मा । स्वादूऽ३र्होइ । मित्राऽ२३४या । पूष्णेऽ३होइ । भगाऽ२३४या। पूष्णेभगाय । पूष्णेऽ३४३ । होऽ३४३इ । भाऽ३गाऽ५याऽ६५६ ॥ एऽ३ । सुवर्वतेऽ२३४५ ॥
दी० ६ । प० १४ । मा० ४ )१३( घी । ७४६ )
(४२७।४)
हाऽ३हाइ । परिप्रऽ३धान्वा । एऽ२३४हिया। हाऽ३हाइ । हाऽ३हाइ । इन्द्रायऽ३सोमा । एऽ२३४हिया । हाऽ३हाइ । हाऽ३हाइ । स्वादुर्मिऽ३त्राया। एऽ२३४हिया । हाऽ३हाइ॥ हाऽ३हाइ । पूष्णेभऽ३गाया। एऽ२३४हिया । हाऽ३हाऽ३४३५इ । ओऽ२३४५इ ॥ डा ॥ (दी० ४ । प० १८ । मा० ९ )१४( दो । ७४७)

(४२७।५)
वाङ्निधनꣳसौहविषम् ॥
प। र्येपारी ॥ प्रधन्वा । होवाऽ३होइ । इन्द्रायसोमा । होवाऽ३होइ।। स्वादुर्मित्राया। होवाऽ३होयेऽ३॥ पूष्णौवाओऽ२३४वा ॥ भगाऽ५याउ ॥ वा॥
( दी० ५ । प० ११ । मा० ४)१५ ( पी। ७४८)

[सम्पाद्यताम्]

टिप्पणी

सौहविषम् (ऊहगानम्)