सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ११/आभीके(इन्द्रोमदा)

विकिस्रोतः तः
आभीके इत्यादि.
आभीके इत्यादि

इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥४११ ॥ ऋ. १.८१.१

[सम्पाद्यताम्]

टिप्पणी

मत्स्याक्षक शङ्खपुष्पी वचा केरडी घृतानि बार्हद्गिरेणाभिजुहुयात्सहस्रकृत्वः शतावरमेतेनैव प्राश्नीयाच्छ्रुतनिगादी भवति ॥ सामविधानब्रा. २.७.११

बार्हद्गिरम् (आरण्यकगेयः)

बार्हद्गिरम् (ऊह्यगानम्)