सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०७/श्रायन्तीयम्

विकिस्रोतः तः
श्रायन्तीयम्.
श्रायन्तीयम्.



 

(२६७।१) ॥श्रायन्तीयम् । श्रायन्तीयो बृहतीन्द्रः ( प्रजापतिः ) सूर्यः।।
श्रायन्तइवसूऽ४रायाम् ॥ विश्वाऽ२इदिन्द्राऽ२ । स्यभाऽ२क्षाता । वासूनिजाताजनिमा । नियोजाऽ१साऽ२ ॥ प्रतिभागन्नदीऽ२धिमः। प्राऽ२३ती॥ भागान्नाऽ३दा । हिम् । धिमाऽ३: । ओऽ२३४वा ।। हेऽ२३४५॥
(दी० ८ । प० १२ । मा० ६ ) ५ (ठू । ४६१)


[सम्पाद्यताम्]

टिप्पणी

श्रायन्तीयम्(ऊहगानम्)

मासोपोषितो बिल्वानां दधिमधुघृताक्तानां श्रायन्तीयेनाष्टसहस्रं जुहुयात् । सिद्धे सौवर्णान्यसिद्धे राजतानि ॥सामविधानब्राह्मणम् ३.१.१३