सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/ग्रामगेयस्य सूची

विकिस्रोतः तः

ग्रामगेयः सामानुक्रमणिका

सामवेद कौथुमशाखीयः

(व.श्री. सातवलेकर, स्वाध्याय मण्डल, औंधनगरम्, सन् १९४२ (विक्रम संवत् १९९९)

प्रथमसंख्या सामसंख्या अस्ति। द्वितीयसंख्या पृष्ठसंख्या। यथा, सामसंख्या ३२८ (प्र वो महे इति) द्रष्टव्यः।

अंकतेः ४८८/२३२
अंकुश ३२८/१४३
अंगिरसः ४२०/१९३
अंगिरसः ४२५/१९६
अंगिरसः ५१४/२४९
अंगिरसः ५१४/२५०
अंगिरसः ५१६/२५२
अंगिरसः ५१८/२५५
अंगिरसः ५२५/२६०
अंगिरसः ५५५/२८१
अंगिरसां गोष्ठः ५१२/२४७
अंगिरसां व्रतोपोहः ५२८/२६३
अंहोमुचः ४२६/१९६
अकूपारः ५५२/२७९
अक्षय्यम् ४६०/२०९
अगस्त्यस्य यमिके ५२५/२६१
अग्निः ५१७/२५३
अग्निः ९/८
अग्नि ४६५/२१२
अग्नि ४६५/२१३
अग्नि ४७२/२२३
अग्नि ५०८/२३९
अग्नि ५२३/२५८
अग्नि ६७/३२
अग्नि ८०/३७
अग्नि ८२/३८
अग्नि वैश्वानर ३६४/१६१
अग्नेर्वाम्राणि २४६/१०१
अग्नेर्वैश्वानरस्य ५१४/२४९
अङ्कति ४८८/२३२
अङ्गिरसः ५१२/२४६
अच्छत्रासदस्यवम् ३७५/१६८
अच्छिद्रम् ५१२/२४४
अजमायु ३०८/१३१
अजिगः ४६७/२१४
अजित १७०/७५
अजीगर्तिः ३०१/१२८
अञ्जतः ५६४/२८८
अञ्जिगस्य २६०/१०९
अत्यर्द्दः ४४८/२०५
अत्रि २५०/१०३
अत्रि २८४१२१
अत्रि ३७१/१६५
अत्रि ४७०/२२१
अत्रि ५४२/२७१
अथर्वा ३३१/१४४
अदारसृत् १३२/५७
अदितिः ३००/१२८
अध्यर्द्धेडं ४७०/२२१
अध्यर्धेडं १५५/वैतहव्यम् ६६
अनुक्रोशम् ३८१/१७१
अनुपदे ५६६/२९०
अनुश्लोक ४४०/२०२
अनूप १०/८
अन्धीगुः ५४५/२७३
अपां साम ५४४/२७२
अपांनिधि १५१/६५
अपामीवम् ३९७/१८१
अपामीवम् ५६१/२८६
अप्सरसं १५१/६५
अभयंकरम् २००/८३
अभयङ्करम् २७४/११७
अभिक्रन्दम् ५६१/२८६
अभिनिधनं २६१/११०
अभिरसः ४६७/२१५
अभिव्रजन्ता ५८४/३०५
अभीकः ४११/१८७
अभीपादस्य २३१/९१
अभीवर्तम् २३६/९४
अभीवर्तौ २३९/९७
अभीवर्तौ ५२३/२५८
अभीवाससम् ५१२/२४६
अभीशु २०९८५
अभीशु ५१२/२४५
अभीषु ४११/१८८
अभ्रातव्यं ३९९/१८२
अमहीयुः २३२/९१
अमहीयु ३४१/१४९
अमहीयु ४६७/२१६
अयासोमीयम् ५०७/२३९
अयास्य ५०९/२४०
अयास्य ५११/२४१
अयास्य ५११/२४२
अयास्य ५११/२४२
अरुण १९०/८०
अर्कः १९८/८३
अर्कपुष्पे ५६५/२८९
अर्कौ २३३/९२
अर्द्धवेयः ३२७/१४३
अर्ध २३०/९१
अवभृथसाम ४६५/२१३
अश्वः ११६/५०
अश्वः ४३४/२००
अश्वः ५१३/२४८
अश्वः ५८०/३००
अश्वः ५८०/३०१
अश्व ५१५/२५०
अश्व ६८/३२
अश्विनोः २८७/१२३
अश्विनोः ३०४/१३०
अश्विनोः साम १७२/७५
अश्विनोः साम १७४/७६
अश्विनौ ४१८/१९२
अष्टादंष्ट्र ३४३/१५१
असंगं १९/१२
असितः १०७/४७
असित १९७/८२
असित ९३/४२
आंगिरसं १६५/७१
आंगिरसम् १६५/७२
आंगिरसम् ५२०/२५६
आंगिरसस्य १८३/७८
आंगिरसस्य रजेः ४७५/२२६
आंगिरसां १९५/८२
आंगिरसानि ५१६/२५२
आंगिरसे ५५५/२८१
आकूपारं ३४५/१५३
आकूपारम् ५५२/२७९
आकूपारे १६७/७३
आक्षारं ३९४१८०
आक्षारम् ३९१/१७८
आक्षीलं २६८/११३
आग्नेयं ३/३
आग्नेयं ५१४/२४९
आग्नेय ४७२/२२३
आग्नेयम् ४७२/२२३
आग्नेयम् ५०८/२३९
आग्नेयम् ८४/३९
आग्नेयानि ५१७/२५३
आग्नेये ४५/२२
आङ्गिरस ७८/३७
आङ्गिरसम् ९२/४१
आङ्गिरसानि ५५०/२७७
आजमायवम् ३०८/१३१
आजिगम् ४६७/२१४
आजिगम् ४६८/२१७
आजिती १७०/७५
आजीगर्तम् ३०१/१२८
आञ्जिग ६२/२९
आञ्जिगस्य २६०/१०९
आतिथ्य १४७/६३
आतिथ्यम् १०१/४५
आतिथ्ये १७९/७७
आतीषादीये ५७२/२९६
आत्रम् ५४२/२७१
आत्राणि २५०/१०३
आत्राणि २५१/१०४
आत्रे २८४/१२१
आत्रेय ८८/४०
आदित्यः ५२२/२५७
आदित्यः ५६५/२८९
आदित्यम् १०२/४५
आदित्याः ४३६/२००
आनूपे २७७/११८
आन्धीगवम् ५४५/२७३
आपः ५४४/२७२
आपदासम् ५११/२४१
आपालवैणवे १६७/७३
आभरद्वसवे १२७/५५
आभरे ४०५/१८४
आभरे ४३७/२०१
आभीकम् ४६७/२१५
आभीके १८७
आभीशवम् २०९/८५
आभीशवे ५१२/२४५
आभीषवे ४११/१८८
आमहीयवम् २३२/९१
आमहीयवम् ३४१/१४९
आमहीयवम् ४६७/२१६
आयास्य ५०९/२४०
आयास्यम् ५११/२४१
आयास्यम् ५११/२४२
आयुः साम ४३/२१
आयु ३९५/१८०
आरुणस्य १९०/८०
आरूढवदाङ्गिरसम् ९२/४१
आर्षभ १६१/७०
आर्षभाणि १४२/६१
आर्षेयम् २७/१४
आशम् ५१३/२४८
आशीले २८२/१२०
आशुभार्गवम् ४६९/२१९
आश्वं ११६/५०
आश्व ६८/३२
आश्वसूक्ति १२२/५३
आश्वानि २६९/११४
आश्वानि ५१३/२४८
आश्वे ४३४/२००
आष्कारणिधनं ५४७/२७५
आष्कारणिधनम् काण्वम् २६१/११०
आष्टादंष्ट्र ३४३/१५१
आसंगः १९/१२
आसितं १९७/८२
आसित ९३/४२
इटन्वान् ११७/५०
इडं १८४/७९
इडं ५४७/२७४
इडा ४७०/२२१
इडानां संक्षारः ११९/५२
इध्मवाहः १३३/५८
इन्द्रः ५३६/२६७
इन्द्र ३३३/१४५
इन्द्र ९०/४१
इन्द्रवज्रे ३२६/१४२
इन्द्रवायू ४८३/२२९
इन्द्रसाम ४७२/२२२
इन्द्रसामनी ४६९/२१९
इन्द्रसामनी ५१८/२५४
इन्द्रसामनी ५७०/२९४
इन्द्रसामानि ५१८/२५५
इन्द्रसोमौ ५३१/२६४
इन्द्रसोमौ ५५७/२८३
इन्द्रसोमौ ५५७/२८४
इन्द्रसोमौ ५५७/२८४
इन्द्रसोमौ ५६१/२८६
इन्द्रसोमौ ५७१/२९५
इन्द्रसोमौ ५७८/२९९
इन्द्रस्य २००/८३
इन्द्रस्य २००/८३
इन्द्रस्य २९०/१२४
इन्द्रस्य क्षुरपवि २११/८६
इन्द्रस्य प्रियाणि ३७२/१६६
इन्द्रस्य यश २४८/१०२
इन्द्रस्यप्रियाणि २७१/११५
इन्द्रस्यापामीवम् ५६१/२८६
इन्द्रस्याभयंकरम् २७४/११७
इन्द्राणी १२१/५२
इन्द्राणी १३०/५६
इन्द्राणी २९२/१२५
इन्द्राणी ४६७/२१५
इन्द्राणी ४६७/२१६
इन्द्राण्याः २०३/८४
इन्द्राण्यास्साम २९२/१२५
इन्द्रासोमौ ४६९/२१९
इन्द्रो मरुत्त्वान् ३८०/१७१
इशिरः २३८/९६
इषः १३५/५८
इषः ४५५/२०७
इषः ५०५/२३८
इषः ५३१/२६४
इष ४६६/२१४
इषिरः ५६७/२९०
इषिरः ५७९/२९९
इषिर ४०६/१८५
इषोवृधीयम् ४७२/२२२
इष्टाहोत्रीयं १५१/६५
इहवदैध्मवाहम् १३३/५८
इहवद्दैवोदासम्१५९/ ६९
इहवद्वामदेव्यं २२/१३
इहवद्वामदेव्यम् १५५/६६
ईनिधनं ११५/५०
ईश्वरः ५१३/२४८
उक्थः २९६/१२७
उक्थ ३७४/१६८
उक्थ्यामहीयवम् २३२/९१
उक्ष्णोरंध्रः ३९०/१७७
उक्ष्णोरन्ध्रः ५१७/२५२
उक्ष्णोरन्ध्रः ५१७/२५३
उत्तरयामम् २३/१३
उत्सेधः ४२०/१९३
उत्सेधः ५१४/२४९
उदलः २३१/९१
उद्वंश ४४६/२०४
उद्वंशीयम् ३४२/१५०
उद्वत् ५११/२४२
उद्वांशं ४४६/२०४
उपगु १४५/६२
उपहवौ ३५/१७
उभयत स्तोभम् ४२/२१
उरुक्षय ३१५/१३४
उरोराङ्गिरसः ३८/१९
उशना ४८६/२३१
उशना ४८९/२३२
उशना ५/५
उशना ५२३/२५८
उषसः ३५६/१५८
उषसम् ३६७/१६३
उषसस्साम १७८/७७
उषसस्साम ३०३/१२९
उषसस्साम ४५१/२०६
उषा १४०/६०
उषा २१६/८७
उषा २१९/८८
उषा ३०३/१२९
उषा ४२१/१९४
उषा ४२३/१९५
उषा ४५१/२०६
ऊर्णायु ४७६/२२६
ऊर्ध्वसद्मा ५४५/२७३
ऊर्ध्वेडं त्वाष्ट्रीसाम ५४७/२७४
ऋक् ३६९/१६३
ऋतुषाम २२१/८८
ऋतुसाम ३२१/१३९
ऋतुसामनी ६४/३०
ऋषभः ४६७/२१५
ऋषिप्रमाणपदगणिते ३२७/१४३
एवयामरुतः ४६२/२१०
ऐटत ११७/५०
ऐडं ३५०/१५६
ऐडं ८७/४०
ऐडं सैन्धुक्षितम् १२
ऐडंकावम् ५५४/२८०
ऐडंकौत्सम् १६२/ ७०
ऐडमायास्यम् ५११/२४२
ऐडमौक्ष्णोरन्ध्रम् ५१७/२५३
ऐडयामम् ५५९/२८५
ऐडसौपर्णं १२५/५४
ऐणवे१६०/ ६९
ऐतवाद्ध्रव्यम् ५९/२८
ऐध्मवाहानि १३३/५८
ऐन्द्राणि २७२/११५
ऐषम् १३५/५८
ऐषम् ४५५/२०७
ऐषम् ४६६/२१४
ऐषम् ५०५/२३८
ऐषम् ५३१/२६४
ऐषिराणि ४०६/१८५
ऐषिराणि ५६७/२९०
ऐषिराणि ५७९/२९९
ऐषिरे २३८/९६
ओकोनिधनं वैतहव्यम्१५५/ ६६
औक्षं १४०/६०
औक्ष्णोरंध्राणि ५१७/२५२
औक्ष्णोरन्ध्राणि ३९०/१७७
औदलस्य २३१/९१
औदले १६०/६९
औद्वंशीयम् ३४२/१५०
औपगवे १४५/६२
औरुक्षये ३१५/१३४
और्णायवे ४७६/२२६
और्ध्व सद्मनम् २३०/९१
और्ध्वसद्मनम् ५४५/२७३
और्वः १८/११
औशनम् ४८६/२३१
औशनम् ५/५
औशनम् ५२३/२५९
औशनानि ५२३/२५८
औशने ४८९/२३२
औषसम् १४०/६०
औषसम् २१६/८७
औषसम् २१९/८८
औषसम् ४२३/१९५
ककुभ ३८९/१७६
कक्षिवान् १३९/६०
कक्षीवान् ५६४/२८८
कण्वबृहद् २४५/१००
कण्वरथन्तरम् ५११/२४२
कर्णश्रवा ५६९/२९३
कर्णश्रवा ५८०/३००
कवष २७५/११७
कवष ४३८/२०१
कविः ५५४/२८०
कविः ५५४/२८०
कविः ५५४/२८१
कवि ३२/१६
कश्यपः ४१३/१८९
कश्यपः ५१२/२४७
कश्यप ३६१/१६०
कश्यपस्य शोभनम् ५३९/२६८
काक्षीवतम् १३९/६०
काक्षीवतानि ५६४/२८८
काण्व ३४८/१५५
काण्व ५३/२५
काण्वम् २६१/११०
काण्वे१५७/ ६७
कार्णश्रवस ५६९/२९३
कार्णश्रवसम् ५०/२४
कार्णश्रवसानि ५८०/३००
कार्तयशं २६५/११२
कार्तयशसम् ५४५/२७३
कार्तवेशं २६५/११२
कार्तवेशस्य ४८२/२२९
कार्त्तयशम् ३६/१८
कार्त्तवेशम् ३६/१८
कार्ष्णे ४९१/२३३
कालकाक्रन्दौ ५२७/२६२
कालेयं २३७/९५
कावम् ३२/१६
कावम् ५५४/२८०
कावषाणि ४३८/२०१
कावषे २७५/११७
काशीतम् १८४/७९
काशीत्तोत्तरम् ३३/१६
काश्यप ७७/३६
काश्यपम् २२४/८९
काश्यपम् ३६१/१६०
कुतीपाद ३४०/१४९
कुत्सः ५५४/२८० अभि प्रियाणि पवते
कुत्स १४४/६२ प्र सम्राजं चर्षणीनां
कुत्स ३८१/१७२ इन्द्र सुतेषु सोमेषु
कुत्स ७६/३६ इडामग्ने पुरुदंसं सनिं गोः
कुत्सस्याधिरथीयानि ५३३/२६५ प्र सेनानी शूरो अग्रा
कुमुद २८०/११९
कुमुद ८५/३९
कुल्मबर्हि ३५२/१५७
कुल्मलबर्हिः ५८१/३०२
कुल्मलबर्हि २४०/९८
कृतयशा २६५/११२
कृतयशा ५४५/२७३
कृतवेशः ४८२/२२९
कृष्णः ४९१/२३३
कौत्सं (सौमित्रं वा) २०६/८५ सुनीथोघा
कौत्सं (यामं वा) ६५/३१ इदं त एका परः
कौत्सं स्वारं १६२ य इन्द्र चमसेषु वा
कौत्से पाञ्चवाजे वा दाशवाजे वा द्वे १६२/७० याहीन्द्रा चमसेषु
कौत्सम् २१८/८८ ऋजुनीती नो वरुणः
कौत्सम् २२३/८९ अतीहिमान्युषा
कौत्सम् २२७/९० आयाहि उप नः सुतम्
कौत्सम्(क्रौशम्) ३८१/१७२ इन्द्र सुतेषु सोमेषु
कौत्सम् ७६/३६ इडामग्ने पुरुदंसं
कौत्से द्वे २१४/८७ आ व इन्द्रं क्रिविं यथा, अतश्चिदिन्द्र न उपायाहि
कौमुद २८०/११९
कौमुद ८५/३९
कौम्भ्य ४८१/२२८
कौल्मबर्हि ३५२/१५७
कौल्मलबर्हि २४०/९८
कौल्मलबर्हिष ५८१/३०२
क्रतु वासिष्ठम् २५९/१०९
क्रीडा ४८५/२३०
क्रुङ ५४६/२७३
क्रुङ ५४८/२७६
क्रुङ ५४९/२७७
क्रोशम् ३८१/१७१
क्रौञ्चं १६५/७२
क्रौञ्चम् ५४९/२७७
क्रौञ्चानि ५४६/२७३
क्रौञ्चे ५४८/२७६
क्षुरपवि २११/८६
क्षुरपवि ३२३/१४०
क्षुल्लक २३७/९५
क्षुल्लक ४७१/२२२
गंभीरम् ४६८/२१८
गणित ३२७/१४३
गर १२४/५३
गाथिनम् ४७/२३
गाधम् ४१/२०
गायत्रपार्श्वम् ५८४/३०४
गायत्रम् १
गाराणि १२४/५३
गार्त्समदम् २९४/१२६
गिरि ४११/१८८
गुङ्गोः २४७/१०१
गूद्दः ५१२/२४७
गूर्दम् ४४८/२०५
गूर्द्दः ४४८/२०५
गूर्द्दः ५१२/२४७
गृत्समदः ३१४/१३४
गृत्समदः ४१०/१८७
गृत्समद २९४/१२६
गृत्समद ३४५/१५३
गृत्समदस्य ३३७/१४७
गृत्समदस्य ५५१/२७८
गोअश्वीयं १५४/६५
गोतमः ५२५/२६१
गोतम ३४४/१५२
गोधा साम १७६/७७
गोपवनम् २९/१५
गोरांगिरस ४५८/२०८
गोष्ठः ५१२/२४७
गौ ४५८/२०८
गौङ्गवम् २४७/१०१
गौतमम् ११२/४८
गौतमम् ३४४/१५२
गौतमम् ४२/२१
गौतमस्य भद्रं १७३/७६
गौराङ्गिरसः ४२६/१९६
गौराङ्गिरस ३४/१६
गौरीवितं १५६/६७
गौरीवितं १६८/७४
गौरीवितम् १२३/५३
गौरीवितम् ३१८/१३७
गौरीविते १६७/७३
गौरीविते २८३/१२१
गौरीविते २८५/१२२
गौरीविते१५८/ ६८
गौशृंगे २३८/९६
गौषूक्ति १२२/५३
घृतश्चुन्निधनं १६५/७२
घृताची ७८/३७
चित्रा ४१५/१९०
च्यवनः ४७३२२४
च्यावनं १८३/७८
च्यावनानि ४७३/२२४
छिद्रम् ५१२/२४४
जनित्रे ४८४/२३०
जनित्रे ५२७/२६२
जमदग्नि २३९/९७
जमदग्नेः शिल्पे ४६८/२१७
जराबोधीयं १५/१०
जराबोधीये १५/१०
जानस्याभीवर्तौ ५२३/२५८
ज्ञान ५७२/२९५
तंत्रं ५५७/२८४
तन्त्रातन्त्रे ५२५/२६१
तन्वः १२८/५५
तन्वः११९/ ५१
तरन्त ५००/२३७
तातम् ३३३/१४५
तान्वे १२८/५५
तारणं २०४/८४
तार्क्ष्य ३३२/१४५
तिरश्चि ३४६/१५४
तिरश्ची ५११/२४२
तुभः २०७/८५
तुरश्रवा २९८१२७
तोद ९७/४३
तौभम् २०७/८५
तौरश्रवसम् २९८/१२७
त्रसदस्यु ३७५/१६८
त्रासदस्यवे ३७५/१६८
त्रिककुभ ३८९/१७६
त्रिणिधनम् ५११/२४२
त्रित ३८४/१७३
त्रित ४१७/१९१
त्रिशोक ३७०/१६४
त्रिष्टुबौशनम् ५२३/२५९
त्रीणिधनमाग्नेयं ५१४/२४९
त्रैककुभानि ३८९/१७६
त्रैतानि ३८४/१७३
त्रैतानि ४१७/१९१
त्रैशोकं ३७०/१६४
त्वष्टा १०१/४५
त्वष्टा १४७/६३
त्वष्टा १७५/७६
त्वष्टा २०१/८३
त्वष्टा ४४०/२०२
त्वष्टा ५४७/२७४
त्वष्टा ९४/४२
त्वष्टुरातिथ्ये १७९/७७
त्वाष्ट्री २०१/८३
त्वाष्ट्री २९९/१२८
त्वाष्ट्री ५४७/२७५
त्वाष्ट्री ९४/४२
त्वाष्ट्री साम १७५/७६
त्वाष्ट्रीसाम ५४७/२७५
त्वाष्ट्रीसाम ५४७/२७५
त्वाष्ट्रीसामनी ५४७/२७४
त्वाष्ट्र्यास्साम २९९/१२८
त्वेष ८३/३८
दक्षणिधनम् १४१/६०
दधिक्रा ३५८/१५९
दशस्पतिः ५३८/२६८
दशस्पतिः ५४०/२६९
दसशिरा ५५८/२८४
दार्ढच्युतानि ५०३/२३७
दावसुनिधनम् ११९/५१
दाशवाजे १६२/७०
दाशस्पत्यानि ५४०/२६९
दाशस्पत्ये ५३८/२६८
दास शिरसी ५५८/२८४
दिवोदासः १५९/६९
दिवोदास ३८२/१७२
दिवोदास ३९२/१७८
दीर्घतमा ३९८/१८१
दीर्घतमा ९७/४३
दीर्घायुष्यम् ३९५/१८०
दृढच्युति ५०३/२३७
देवाः ५५५/२८१
देवा ५३५/२६६
देवानांरुचि ३६८/१६३
देवानीक १११/४८
दैर्घश्रवसे ४४/२२
दैवराजम् ४६/२३
दैवातिथं १६४/७१
दैवोदासम् ५१/२५
दैवोदासानि ३९२/१७८
दैवोदासे ३८२/१७२
दोहः साम ६०/२८
दोहसामनी ४६७/२१६
दोहीयसाम ४६७/२१६
द्यावापृथिवी ५४६/२७३
द्युतः ५७२/२९६
द्युतान ३२४/१४१
द्युम्नानि २६९/११४
द्यौताने ३२४/१४१
द्यौते २६४/११२
द्यौते ५७२/२९६
द्रविणम् ५५/२७
द्विनिधनं ५११/२४२
द्विरभ्यस्तं ५४७/२७५
द्विरभ्यस्तमाकूपारम् ५५२/२७९
द्विहिंकारं ५१४/२४९
द्वैगते २६४/११२
धनम् ४५०/२०६
धनसाम ४३०/१९९
धर्म ४२९/१९८
धर्मसाम ४५०/२०६
धानाकः २३७/९५
धाम ४२९/१९८
धुरः ४४७/२०४
धुरासाकमश्वम् १९३/८१
धुरोःसामनी १६८/७३
धूपं १०३/४५
धृषतः ३३५/१४६
धृषतः मारुतस्य १३२/५७
धृषतो मारुतस्य २५७/१०७
धृष्णु ४१३/१८९
धेनुषाम ४०३/१८३
नकुलः ५४५/२७२
नानदम् ३५२/१५७
नार्मेधम् ३६/१८
नाविकम् २३६/९४
निकम् ४३३/२००
निक्रीडम् ४८५/२३०
निधनं २६१/११०
निधनं ३५०/१५६
निधनं ३५५/१५८
निधनं ५१४/२४९
निधनकामं १५२/६५
निधनकामम् २०/१२
निधनकामम् २७०/११४
निपातिथि २७९/११९
निपातिथि २९७/१२७
नियनानि ३९०/१७७
निवेष्ट्वः ११९/५१
निषेधः ४२०/१९४
निषेधः ४२५/१९६
निषेधः ५१४/२५०
निषेधः ५५५/२८२
निहवः ३१३/१३३
नैपातिथम् २९७/१२७
नैपातिथे २७९/११९
नौधसम् २३६/९४
पक्थ ११०/४८
पक्थम् ४०८/१८६
पज्र २८८/१२३
पथ ८१/३८
पद ३२७/१४३
पदान्तनिधनं ३५०/१५६
पदे ५६६/२८९
पर्कः १/२
पवित्रम् ४३६/२००
पवित्रम् ५२२/२५७
पष्टवाड् ४७१/२२२
पष्ठवाड् १९२/८१
पाञ्चवाजे १६२/७०
पाथ ८१/३८
पारववे १६७/७३
पार्थ ३१६/१३५
पाष्ठौहे १९२/८१
पाष्ठौहे ४७१/२२२
पितरः ४१५/१९०
पुरीषम् ३३१/१४४
पुरुहन्मा २४३/९९
पुरुहन्मा २७३/११६
पूरीषम् ३१२/१३३
पूषा १३६/५९
पूषा १४८/६४
पूषा १८०/७८
पूषा २०२/८४
पूषा २१०/८६
पूषा ४२२/१९४
पूषा ५४६/२७३
पूषा ७५/३५
पृश्नि ३७/१८
पृश्नि ३७/१९
पृष्ठम् २३९/९७
पृष्ठम् ५१८/२५५
पृष्ठम् ५२०/२५६
पृष्ठानि २६९/११४
पैड्वस्य १३४/५८
पैल्वस्य १३४/५८
पौरुमद्ग ३९/१९
पौरुमीढम् ४९/२४
पौरुहन्मनम् २४३/९९
पौरुहन्मनम् २७३/११६
पौषम् १३६/५९
पौषम् १८०/७८
पौषम् २०२/८४
पौषम् २१०/८६
पौषम् ४२२/१९४
पौषम् ७५/३५
पौषे १४८/६४
पौष्कलम् ५६६/२९०
प्रकर्षः ३१३/१३३
प्रकर्षा २७३/११६
प्रक्रीडा ४८५/२३०
प्रजापतिः ४३०/१९८
प्रजापतिः ४३३/१९९
प्रजापतिः ४३३/२००
प्रजापतिः ५१२/२४७
प्रजापतिः ५५४/२८१
प्रजापतिः ५६६/२९०
प्रजापति ४४०/२०२
प्रजापतेः १५२/६५
प्रजापतेः २३६/९४
प्रजापतेः २५६/१०७
प्रजापतेर्निधनकामम् २७०/११४
प्रजापतेर्महोविशीये २९१/१२५
प्रतीचीनेडम् काशीतम् १८४/७९
प्रतोदः ५१२/२४७
प्रमंहिष्ठीयं १०७/४६
प्रमंहिष्ठीयम् १०७/४७
प्रयस्वत् ४५९/२०९
प्रयस्वम् ३९१/१७८
प्रराधसम् ३८५/१७४
प्रवद्भार्गवं ५५७/२८४
प्रवर्ग्यसाम ४६५/२१३
प्रहित ९८/४४
प्रहितौ २८३/१२१
प्राकर्षं २४३/९९
प्राकर्षम् २७३/११६
प्राकर्षम् ३१३/१३३
प्राचीनं २४८/१०२
प्राजापत्यम् ४७०/२२१
प्राजापत्ये ४७४/२२५
प्राजापत्ये ५७१/२९५
प्रासाह ७९/३७
प्रिय ३४४/१५२
प्रिय ३७२/१६६
प्रियमेधा १६६/७२
प्रियमेधा ३०९/१३१
प्रियमेधा ३६२/१६१
प्रियाणि २७१/११५
प्रेंखौ ५४५/२७२
प्रैयमेधम् ३६२/१६१
प्रैयमेधानि १६६/७२
प्लवः ५११/२४३
बकः ४२८/१९७
बभ्रुः ४८१/२२८
बभ्रु ४६७/२१५
बर्हिष्यम् १/२
बाकानि ४२८/१९७
बाभ्रवे ४६७/२१५
बार्हदुक्थम् २९६/१२७
बार्हदुक्थम् ३७४/१६८
बार्हदुक्थम् ४८/२४
बार्हदुक्थे २२५/८९
बार्हद्गिराणि ४११/१८८
बार्हस्पत्यम् ५६/२७
बृहत्कम् ४०१/१८२
बृहत्सौरम् ३/३
बृहदाग्नेयम् ३/३
बृहदुक्थः २९६/१२७
बृहद्गिरिः ४११/१८८
बृहद्भारद्वाजं ३/३
बृहस्पति ४६५/२१३
ब्रह्मणस्पतिः ५६५/२८९
भगः २३६/९४
भगः ४३१/१९९
भगः ५४६/२७३
भद्रं १७३/७६
भर ४३७/२०१
भरद्वाजः १०८/४७
भरद्वाजः ४९६/२३५
भरद्वाजं ५१०/२४०
भरद्वाजः ५१२/२४५
भरद्वाजः ५७७/२९८
भरद्वाजः ५८२/३०३
भरद्वाजस्यार्कौ २३३/९२
भरद्वाजो ४६३/२११
भागम् २३६/९४
भागम् ४३१/१९९
भारद्वाजं २४५/१००
भारद्वाजं ३/३
भारद्वाजं ३५७/१५८
भारद्वाजं ५१०/२४०
भारद्वाजं ५७७/२९८
भारद्वाज ३२९/१४४
भारद्वाजम् १८९/८०
भारद्वाजम् २१७/८७
भारद्वाजम् ४५४/२०७
भारद्वाजम् ४९६/२३५
भारद्वाजानि १४२/६१
भारद्वाजे ४६५/२१२
भारद्वाजे ५१२/२४५
भासम् ४७०/२२०
भासम् ४७०/२२१
भृगुः १७/११
भृगु ४६९/२१९
भृगु ५५७/२८४
भृष्टिमतः ३२७/१४३
भ्रातृव्यं ३९९/१८२
मण्डु ५११/२४१
मण्डु ५११/२४२
मण्डु ५१२/२४६
मद ३३७/१४७
मद ४१०/१८७
मधुच्छन्दा ३०२/१२९
मधुच्छन्दा ४४४/२०३
मधुच्छन्दा ५३२/२६५
मधुश्चुन्निधनं ३५५/१५८
मनस ३८७/१७५
मनाज्यं ३४/१६
मनाज्ये ४५/२३
मनु ५४/२६
मनु ९६/४३
मराये ७२/३४
मरुतः ४०१/१८२
मरुतः ४३३/१९९
मरुतः ४३३/२००
मरुतः ४८५/२३०
मरुतः ५६०/२८६
मरुतां प्रेङ्खम् ५७०/२९४
मरुतां संवेशीयम् १३७/५९
मरुतांधेनुः ५६३/२८७
मरुतान्धेनुः ५६०/२८६
मरुत्वान्त्सोमः ५२२/२५७
मरुद्वायू ४७४/२२५
महागौरीवितं १६८/७४
महारौरवम् ५१२/२४७
महावात्सप्रः ३१७/१३७
महावामदेव्यं १६९/७४
महावैश्वामित्र ३४३/१५१
महावैश्वामित्रम् ३४७/१५४
महावैष्टंभम् २६१/११०
महासावेतस ३७१/१६५
महोशैरीष ३७१/१६६
माण्डवं ५१२/२४७
माण्डव ४०/२०
माण्डवम् ५११/२४१
माण्डवम् ५११/२४२
माण्डवे ५१२/२४६
माधुच्छन्दसम् ३०२/१२९
माधुच्छन्दसम् ४४४/२०३
माधुच्छन्दसम् ५३२/२६५
माधुच्छान्दसं १६५/७२
माधुछन्दसं १६५/७१
मानवम् ९६/४३
मानवाद्य ५४/२६
मारुतं १६/१०
मारुतम् १६/१०
मारुतम् ३५९/१५९
मारुतम् ३५९/१६०
मारुतम् ३८६/१७५
मारुतम् ४४५/२०४
मारुतस्य १३२/५७
मारुतस्य २५७/१०७
मारुतस्य ३३५/१४६
मार्गीयवं ११५/४९
मार्गीयवं ११५/५०
मित्रावरुणयोः संयोजनम् २२०/८८
मृगयु ११५/४९
मृगयु ११५/५०
मेधातिथं १६४/७१
मेधातिथि २४२/९९
मैधातिथं २४२/९९
मौक्षम् १४१/६०
यज्ञतुरो ४६१/२१०
यज्ञसारथि ६६/३१ इमं स्तोमम्ं अर्हते
यज्ञायज्ञीयम् ३५/१७
यद्वाहिष्ठीये ८६/३९
यमः ४०९/१८६ स्वादोरित्था विषूवतः
यमः ४१५/१९० अक्षन्नमीमदन्त ह्यव
यमः ४१६/१९१ उपोषु शृणुही गिरो
यमः ५५७/२८४ प्रो अयासीदिन्दुरिन्द्रस्य
यमः ५५९/२८५ वृषा मतीनां पवते
यमः ५६२/२८७ असावि सोमो अरुषा वृषा
यम ३२०/१३८ नाके सुपर्णमुपयत्
यम ३९४/१८० य इन्द्र सोमपातमो
यम ४८७/२३१ उपोषु जातमप्तुरं
यमस्य १९८/८३ इन्द्रमिद् गाथिनो बृहत्
यमिके ५२५/२६१
यव ४०२/१८३
यश २४८१०२
यशांसि ५७६/२९७
याज्ञतुरम् ४६१/२१०
यामं ६५/३१ इदं त एकं पर उ त एकं
यामं ९२/४१ इत एत उदारुहन्
यामम् १९४/८२ उत्त्वा मन्दन्तु सोमाः
यामम् २३/१३ अग्ने मृड महाँ असि
यामम् ३२०/१३८ नाके सुपर्णमुपयत्
यामम् ३९४/१८० य इन्द्र सोमपातमो
यामम् ४०९/१८६ स्वादोरित्था विषूवतो
यामम् ४१६/१९१ उपोषु शृणुही गिरो
यामम् ५५७/२८४ प्रो अयासीदिन्दुरिन्द्रस्य
यामम् ८३/३८ त्वेषस्ते धूम ऋण्वति
यामानि ४८७/२३१ उपोषु जातमप्तुरं
यामानि ५५९/२८५ वृषा मतीनां पवते
यामानि ५६२/२८७ असावि सोमो अरुषा वृषा
यामे ४१५/१९० अक्षन्नमीमदन्त
युक्तस्रुक् २४९/१०३
युक्ताश्व ४६९/२२०
युधाजित् ५११/२४४
यूप ५७/२७
योनिनी ३१४/१३४
यौक्तस्रुचम् २४९/१०३
यौक्ताश्व ४६९/२२०
यौक्ताश्वानि २६९/११४
यौधाजयम् ५११/२४४
रज ४७५/२२६
रथन्तरम् ५११/२४२
रन्ध्रः ५१७/२५२
रयि १५०/६४
रयिष्ठ ३५१/१५६
रयिष्ठम् ५१२/२४५
राक्षोघ्नं ११४/४९
राक्षोघ्नम् १०४/४६
राक्षोघ्नम् २५/१४
राक्षोघ्नम् ९५/४२
राजि ४७५/२२६
रातिसाम ४५३/२०७
राधस ३८५/१७४
रुचि ३६८/१६३
रुरु ५११/२४४
रुरु ५१२/२४७
रेवत् ४६०/२०९
रेवत्यः १५३/६५
रैवतम् १६०/६९
रोहितकूलीये १२९/५६
रौद्रं ६९/३३
रौद्र ११५/४९
रौरवम् ५११/२४४
लुशः ४१८/१९२
लुशः ४२४/१९५
लुशः ५५७/२८३
लुश २३७/९५
लोमनी ५८२/३०३
लौशम् ४१८/१९२
लौशम् ४२४/१९५
लौशे २३७/९५
लौशे ५५७/२८३
वज्र ३२६/१४२
वत्सः ८/७
वत्सः ७/७
वत्सप्री ३१७/१३६
वत्सप्री ३१७/१३७
वम्रि १६६/७२
वराहः ५२४/२५९
वरुणः ५२८/२६३
वरुण ३७८/१७०
वरुणसामानि २५५/१०६
वरुणानी ३६६/१६२
वषट्कारनिधनम् २५६/१०७
वसिष्ठः ४८४/२३०
वसिष्ठः ५११/२४१
वसिष्ठः ५२७/२६२
वसिष्ठः ५२८/२६३
वसिष्ठः ५४३/२७१
वसिष्ठः ५४७/२७५
वसिष्ठः ५४७/२७५
वसिष्ठः ५४७/२७६
वसिष्ठः ५५६/२८३
वसिष्ठं ५६६/२८९
वसिष्ठः ५७८/२९८
वसिष्ठ ३१३/१३३
वसिष्ठ ३४४/१५२
वसिष्ठ ५२६/२६१
वसिष्ठस्य २८८/१२३
वसिष्ठस्यजनित्रे २४१/९८
वसिष्ठो ५११/२४३
वसुरोचि ३०/१५
वसुरोचि ३२/१६
वाक् ५३७/२६७
वाक्सोमौ ५३७/२६७
वाङ्निधनं ४२७/१९७
वाचःसाम ४४२/२०३
वाचःसामानि ५८०/३०१
वाचस्साम २८१/१२०
वाचस्साम २९५/१२६
वाचस्सामनी १६९/७४
वाचस्सामनी ५३७/२६७
वाचस्सामनी ५७०/२९३
वाजजिती ५५४/२८०
वाजजित् ४५७/२०८
वाजजित् ५१७/२५३
वाजदावर्यः १५३/६५
वाजभृद् १०८/४७
वाजसनि ५५४/२८०
वाजसनी ५२४/२५९
वाजिनां ४३२/१९९
वाजिनां ४३५/२००
वात्स ५५८/२८४
वात्सप्राणि ३१७/१३६
वाध्राश्व १६१/७०
वाध्र्यश्व १०/८
वाध्र्यश्वे २७७/११८
वामदेवः ५४५/२७२
वामदेव्यं १७१७५
वामदेव्यं ६९/३३
वामदेव्यम् २८६/१२२
वामदेव्यम् ३६०/१६०
वाम्रम् २६८/११३
वाम्रम् ६२/२९
वाम्राणि १६६/७२
वाम्राणि २४६/१०१
वाम्राणि २५४/१०५
वाम्रे २५९/१०८
वाम्रे २८२/१२०
वायोरभिक्रन्दम् ५६१/२८६
वायोरभिदः ५६१/२८६
वाय्य ४२१/१९४
वारवंतीयं १७/११
वारवंतीयं १७/११
वारवन्तीयम् ३२२/१३९
वाराहाणि ५२४/२५९
वार्कजम्भम् १०३/४५
वार्त्रघ्नम् ४९४/२३४
वार्त्रघ्नम् ६/६
वार्त्रातुरम् ३३४/१४६
वार्शाणि ४९८/२३५
वार्षंधरे १४४/६२
वार्षाहरम् ४९७/२३५
वासः १८/११
वासिष्ठम् २५९/१०९
वासिष्ठम् ५४३/२७१
वासिष्ठम् ५४७/२७५
वासिष्ठम् ५४७/२७५
वासिष्ठम् ५४७/२७६
वासिष्ठम् ५५६/२८३
वासिष्ठम् ५७८/२९८
वासिष्ठम् ५७८/२९९
वासिष्ठानि २५१/१०४
वासिष्ठानि २६९/११४
वासिष्ठानि २७२/११५
वासिष्ठानि ५२६/२६१
वासुक्रं ७४/३५
वासुक्रे २८३/१२१
वास्तोष्पति २७५/११७
विकम् ४३३/१९९
विकल्पमारुतम् ३८६/१७५
विदन्वाँ ३१९/१३८
विदन्वान् ४७५/२२५
विदावसु ४०/२०
विधर्म ४३०/१९८
विरूपः ५५३/२७९
विरूपः ५५७/२८४
विलम्बसौपर्णं १२५/५४
विवर्त्त ३७१/१६५
विशाल ५२५/२६०
विशोविशीयं ८७/४०
विश्रवसः २५८/१०८
विश्वज्योति ५३४/२६६
विश्वमना २/३
विश्वमना ३८७/१७५
विश्वामित्रः ४४८/२०५
विश्वामित्रः ५१२/२४४
विश्वामित्र ३३८/१४८
विश्वामित्र ३४३/१५१
विश्वामित्र ३४७/१५४
विश्वामित्र ३४९१५५
विश्वेदेवाः ५२६/२६१
विश्वेदेवाः ५२७/२६२
विश्वेदेवा २९९/१२८
विश्वेदेवा ३११/१३२
विश्वेदेवा ४१७/१९१
विश्वेदेवा ५१८/२५४
विश्वेदेवा ५४२/२७१
विषमानि ४६३/२११
विष्टंभः ४७१/२२१
विष्टंभः ४७१/२२२
विष्णु ४५७/२०८
विष्णु ५१६/२५१
विष्णोः २२२/८९
विष्पर्धसस्साम ५८/२८
वींकम् १६०/६९
वीङ्क ३४५/१५३
वीङ्कम् ५७/२७
वीतहव्य १८८/८०
वृकजम्भ १०३/४५
वृत्रतुर ३३४/१४६
वृशः ४९८/२३५
वृशौशनं ५२३/२५८
वृषंधरः १४४/६२
वृषकम् २६३/१११
वृषकम् ५०४/२३८
वृषकाणि ४७९/२२७
वृषभाः ५८१/३०२
वृषाहरि ४९७/२३५
वेणु १६०/६९
वेणु ५१२/२४६
वेणु ५२५/२६०
वेणोर्विशाले ५२५/२६०
वेतस ३७१/१६५
वैखानस ६२/२९
वैखानसम् २४३/९९
वैणवम् ५१२/२४६
वैणवे १६०/६९
वैतहव्यम् १५५/६६
वैतहव्यम् १८८/८०
वैदन्वतम् ३१९/१३८
वैदन्वतानि ४७५/२२५
वैधृत वासिष्ठम् ५५६/२८३
वैयश्वम् २९०/१२४
वैयश्वम् ५२९/२६३
वैयश्वानि २६९/११४
वैराज ३९८/१८१
वैरूप ३१०/१३२
वैरूप ३४०/१४९
वैरूप ३७३/१६७
वैरूपम् १९६/८२
वैरूपम् २०५/८४
वैरूपम् २७८/११८
वैरूपम् ३८०/१७१
वैरूपम् ५५३/२७९
वैरूपिणि २७२/११५
वैरूपे ४९९/२३६
वैश्वज्योतिषं ७०/३३
वैश्वज्योतिषाणि ५३४/२६६
वैश्वदेव ४६९/२१९
वैश्वदेव ४७२/२२३
वैश्वदेव ४७२/२२३
वैश्वदेवम् ३११/१३२
वैश्वदेवम् ३३०/१४४
वैश्वदेवम् ४९३/२३३
वैश्वदेवे २७७/११८
वैश्वदेवे ५१८/२५४
वैश्वमनसम् १२/९
वैश्वमनसम् २६/१४
वैश्वमनसम् ३८७/१७५
वैश्वानरः ५१४/२४९
वैश्वानर ३६४/१६१
वैश्वानर ४८४/२३०
वैश्वानर ६७/३२
वैश्वानर ८०/३७
वैश्वामित्रं १४/१०
वैश्वामित्रम् १४/१०
वैश्वामित्रम् ३४९/१५५
वैष्टंभः २६१/११०
वैष्टंभ ४७१/२२२
वैष्ठम्भे ४७१/२२१
वैष्णवे ५१६/२५१
व्यञ्जतः ५६४/२८८
व्यश्व ५२९/२६३
शंमद ४८३/२२९
शकल १२६/५४
शक्ति १४३/६१
शक्ति१५६/ ६६
शङ्कु ५८१/३०२
शरणम् २६६/११३
शरुप्रवेतसं १२५/५४
शरुप्रवेतसं १२५/५४
शर्करः ४००/१८२
शाकपूतम् ३५३/१५७
शाकपूति ३६५/१६२
शाकलम् १२६/५४
शाक्त्यं१५६/ ६७
शाक्त्य १४३/६१
शाक्त्यानि १५६/ ६६
शाक्राणि २६९/११४
शाक्वरवर्णम्१६०/ ६९
शाम्मदे ४८३/२२९
शाम्य ४४७/२०४
शाय्याति १२०/५२
शार्करे ४००/१८२
शार्ङ्गाणि ५६४/२८८
शिखण्डि ३४२/१४९
शिखण्डी १८७/८०
शिखण्डी ३४३/१५०
शिखण्डी ३७१/१६४
शिर ५५८/२८४
शिरीष ३७१/१६६
शिल्प ४६८/२१७
शिशु ४६७/२१६
शिशु ४७३/२२४
शीतोष्मः ५८३/३०४
शुक्ति ५६८/२९२
शुक्रं ७४/३५
शुक्लम् २३९/९७
शुद्धाशुद्धीयम् ३५०/१५६
शुनःशेपः १७/११
शुनःशेप १८३/७८
शुनःशेप ७/७
शुन्ध्यु ३९६/१८०
शृङ्गे २३८/९६
शैखण्डिनं ३७१/१६४
शैखण्डिनम् १८७/८०
शैखण्डिनम् ३४३/१५०
शैखण्डिने ३४२/१४९
शैगवानि ४७३/२२४
शैतोष्माणि ५८३/३०४
शैरीषम् ५/५
शैशवे ४६७/२१६
शोभनम् ५३९/२६८
शौक्तानि ५६८/२९२
शौक्लम् २३९/९७
शौनःशेपम् १८३/७८
शौनःशेपम् ७/७
शौल्कानि २६९/११४
श्नाभम् १३/९
श्नुष्ट १३/९
श्नुष्टिः ५४१/२७०
श्नुष्टी २६२/१११
श्नौष्टानि ५४१/२७०
श्नौष्टीगवम् २६२/१११
श्नौष्टीयम् १३/९
श्नौष्ठीगवम् ३५/१७
श्यावाश्वं २०४/८४
श्यावाश्व १४९/६४
श्यावाश्व ९८/४४
श्यावाश्वम् ५०६/२३९
श्यावाश्वम् ५४५/२७३
श्यावाश्वम् ६३/३०
श्यावाश्वे १८६/७९
श्येनः ७३/३५
श्येनम् ३७९/१७०
श्येनसोमः ४७३/२२४
श्यैतम् २३५/९३
श्रवसः २५८/१०८
श्रायन्तीयम् २६७/११३
श्रुत २०८/८५
श्रुतकक्ष ११८/५१
श्रुतकक्षा१५८/ ६८
श्रुतर्वा ८९/४०
श्रुतर्षि ४/४
श्रुध्ये ९९/४४
श्रौतकक्ष ११८/५१
श्रौतकक्षम्१५८/ ६८
श्रौतम् २०८/८५
श्रौतर्षम् ४/४
श्रौतवर्णम् ८९/४०
श्लोक ४३९/२०२
संक्रम ४२७/१९६
संक्रीडम् ४८५/२३०
संक्रोशास्त्रयः ५२५/२६०
संजये ४१९/१९३
संयोजनम् २२०/८८
संवर्गः ११३/४९
संवर्त १८२/७८
संवर्त ३९३/१७९
संवेशीयम् ४०४/१८४
संवेशीयम् ४१३/१८९
संवेशीयम् ४१३/१९०
संशानानि २५८/१०८
संश्रवसः २५८/१०८
संहितम् ४६८/२१८
संहितम् ४६८/२१८
सत्यम् २४४/१००
सत्यश्रवसः २५८/१०८
सत्यश्रवसः ४२१/१९४
सत्रासाहीये १७०/७५
सदः १००/४४
सदोविशीयं ५११/२४३
सद्म ५४५/२७३
सद्मनम् २३०/९१
सन्तनि ५८४/३०५
सन्नति २३५/९३
सफम् १११/४८
सफे ५७८/२९९
समञ्जतः ५६४/२८८
समन्तम् ६१/२९
समीचीनं २४८/१०२
समुद्रप्रैयमेधम् ३०९/१३१
सम्पा ५२९/२६३
सम्पा वैयश्वम् ५२९/२६३
सविता ३३९/१४८
सविता ४३५/२००
सवितुस्साम १७७/७७
सवितुस्साम ४६४/२१२
सहस्रबाहवीयम् १३१/५६
सहस्रायुतीये २९१/१२५
सहोदैर्घतमसम् ३९८/१८१
सांवर्गम् ११/९
सांवर्गम् ६/६
सांवर्ते १८२/७८
सांवर्ते ३९३/१७९
साकमश्वः ६/६
साकमश्वम् १९३/८१
सात्यम् २४४/१००
सादन्तीयम् ५८१/३०२
साधिः ११२/४८
साध्यं ११२/४८
साध्या ४६८/२१८
साध्रम् २४८/१०२
सान्तनिके ४४९/२०५
सान्नते २३५/९३
साम ३६९/१६४
सामराजम् ५५५/२८२
सामराजे ५५५/२८२
सामसुरसी ५२५/२६०
सामुद्रम् १८/११
सामुद्रे १८/११
सावित्राणि ३३९/१४८
सावेतस ३७१/१६५
साहविषम् ४२७/१९७
सिन्धुक्षित १६१/७०
सिन्धुषाम १५२/६५
सिन्धुषाम १९७/८२
सिमानान्निषेधः ५५५/२८२
सीदन्तीये ४०७/१८५
सुज्ञाने ५७२/२९५
सुतंरयिष्ठीये १५०/६४
सुपर्ण ३१७/१३६
सुभरि १०९/४७
सुभरि २९३/१२६
सुभरि ३७७/१६९
सुभरि ४०८/१८६
सुभरि ४७७/२२७
सुमित्र ३८८/१७५
सुमित्र१५९/ ६८
सुमेधा १६३/७१
सुम्नानि २६९/११४
सुयवसः ४०२/१८३
सुरसः ५२५/२६०
सुराधसम् ३८५/१७४
सुरूपे ४६८/२१७
सुहविः ४२७/१९७
सूयवसः ४०२/१८३
सूर्यः ५२५/२६०
सूर्यः ५२५/२६१
सूर्यः ५२९/२६३
सूर्यः ५३४/२६६
सूर्यः ५४२/२७१
सूर्यः ८/२६८
सूर्यवर्चस ३२७/१४३
सूर्यवर्च्चा ३०/१५
सूर्यसाम २७६/११७
सूर्यसाम ४९३/२३३
सूर्यसोमेन्द्राः ५४०/२६९
सैन्धुक्षितम् २१/१२
सोमः ४२२/१९४
सोमः ५१२/२४७
सोमः ५२५/२६०
सोमः ५२५/२६१
सोमः ५३२/२६५
सोमः ५४३/२७१
सोमः ५४५/२७२
सोमः ५५३/२७९
सोमः ५५५/२८१
सोमः ५५८/२८४
सोम ३७६/१६९
सोम सामानि ५१५/२५०
सोमक्रतवीयम् ५१२/२४७
सोमक्रतु १०५/४६
सोमपूषा १५४/६५
सोमवैश्वैनरौ ४८४/२३०
सोमश्येनौ ५६२/२८७
सोमसाम २८/१५
सोमसाम ३०७/१३१
सोमसाम ३२५/१४१
सोमसाम ४७०/२२०
सोमसाम ४७०/२२१
सोमसाम ४९०/२३२
सोमसाम ४९२/२३३
सोमसाम ५०१/२३७
सोमसाम ५११/२४१
सोमसाम ५१३/२४८
सोमसाम ५१९/२५६
सोमसाम ५२१/२५७
सोमसाम ५४९/२७७
सोमसामनी ४६९/२१८
सोमसामनी ५३०/२६४
सोमसामानि २६९/११४
सोमसामानि ४९५/२३४
सोमसामानि ५४९/२७६
सोमसामानि ५७३/२९६
सोमसामानि ५८२/३०३
सोमसामानि ५८४/३०५
सोमसूर्यौ ५५४/२८०
सोमसूर्यौ ५५४/२८०
सोमसूर्यौ ५५४/२८०
सोमसूर्यौ ५५४/२८०
सोमसूर्यौ ५५४/२८१
सोमाश्वौ ५१५/२५०
सोमेधम् १६३/७१
सोमेन्द्रौ ४८९/२३२
सोमेन्द्रौ ५१०/२४०
सोमेन्द्रौ ५४०/२६९
सोमेन्द्रौ ५४७/२७४
सोमेन्द्रौ ५४७/२७५
सोमेन्द्रौ ५४७/२७५
सोमेन्द्रौ ५४७/२७६
सोमेन्द्रौ ५५९/२८५
सोमेन्द्रौ ५७८/२९९
सौक्रतवम् ५२/२५
सौपर्णं १२५/५४
सौपर्णं २/३
सौपर्ण ३१७/१३६
सौभरं १९०/८०
सौभर ११०/४८
सौभरम् २९३/१२६
सौभरम् ३७७/१६९
सौभराणि १०९/४७
सौभरे २८९/१२४
सौभरे ४०८/१८६
सौभरे ४७७/२२७
सौमापौषं १५४/६५
सौमित्रं १८५/७९
सौमित्रम् २०६/८५
सौमित्राणि ३८८/१७५
सौमित्रे १९९/८३
सौमित्रे २१२/८६
सौमित्रे१५९/ ६८
सौयवसानि ४०२/१८३
सौरम् ३/३
सौर्यम् ३०/१५
सौहविषाणि ४२७/१९७
स्युमरश्मि ३२३/१४०
स्यूमरश्मि ३२३/१४०
स्यौमरश्मे ३२३/१४०
स्रुक् २४९/१०३
स्वःपृष्ठमांगिरसम् ५१८/२५५
स्वःपृष्ठमांगिरसम् ५२०/२५६
स्वपसः २६०/१०९
स्वर्निधनं ४२७/१९७
स्ववासिनी ५११/२४३
स्वार ५५५/२८२
स्वार कौत्सम् १६२/७०
स्वारकावम् ५५४/२८१
स्वारसौपर्णं १२५/५४
स्वाराज्यम् ४१२/१८९
हरसी २२/१३
हरसी द्वे ४४/२२
हरिवर्ण ३८३/१७३
हरिश्रीनिधनम् १९५/८२
हविर्धाने १००/४५
हविष्कृत् १३८/५९
हविष्मान् १३८/५९
हारायणानि २५३/१०५
हारिवर्णानि ३८३/१७३
हाविष्कृते १३८/५९
हाविष्मते १३८/५९
हिंकारं ५१४/२४९
हिकम् ४२३/१९९

कृपया ध्यान दें
पहली संख्या साम संख्या है तथा दूसरी संख्या पृष्ठ संख्या है।