सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १४/आयास्यम् (पुनानः)

विकिस्रोतः तः
आयास्यम्.
आयास्यम्१
आयास्यम्२
आयास्यम्३
आयास्यम्४


पुनानः सोम धारयापो वसानो अर्षसि ।
आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥ ५११ ॥ ऋ. ९.१०७.४

(५११।१) ॥आयास्यम् । अयास्यो बृहती सोमः॥ .
पुनानःसो॥ माऽ२धाऽ२३४औहोया । राऽ२३४या । अपोवसानो अर्षसि ॥ आरात्नाऽ३धाः । योनाइमाऽ३र्त्ताऽ३ । स्याऽ२साऽ२३४औहोवा । दाऽ२३४सी । उत्सोदेऽ३वोऽ३॥ हाऽ२इराऽ२३४औहोवा ॥ ण्याऽ२३४याः ॥
(दी० १२ । प० ११ । मा० ८ )२१( चै । ९३८)

(५११।२)
॥ माण्डवम् । मण्डुर्बृहती सोमः।
इयाऽ२ईऽ३या । पुनानःसोऽ२ । मधाराऽ२३४या ॥. अपोवसानोअर्षाऽ२३सी । आरत्नधायोनिमृतस्यसीदाऽ२३सी। उत्सोदेवोऽ२३॥ हाऽ२इराऽ२३४औहोवा ॥ ण्याऽ३याऽ२३४५: ।।
(दी० १२ । प० ८ । मा० ५ )२२( जु । ९३९)

(५११।३) ॥ आपदासम् । वसिष्ठो बृहती सोमः॥
पुनानःसोमधारया॥ अपोवसानोअर्ष । स्योऽ३हा । ओऽ३हा । आरत्नधायोनिमृतस्यसीद । स्योऽ३हा । ओऽ३हा। उत्सोदाऽ१३वाऽ२: । ओऽ३हा । ओऽ३हा। हिरण्याऽ२३याऽ३४३: । ओऽ२३४५इ ।। डा ।।
(दी० १० । प० १३ । मा० ५ )२३ (बु । ९४०)

(५११।४) सोमसाम। सोमो बृहती सोमः ॥
पुनानःसोऽ५मधारया॥ आपोऽ२वासाऽ२ । नोअर्षसी । आराऽ२त्नाधाऽ२ः । योनिमार्त्ताऽ२ । स्यसीदसी। ऊत्सोऽ२दाइवाऽ२ः॥ हिरण्याऽ२३याऽ३४३ः । ओऽ२३४५इ ॥ डा॥
(दी० ५। प० १० ! मा० ६ )२४( मू । ९४१)

(५११।५) ऐडमायास्यम् । अयास्यो बृहती सोमः ॥
आइपुना ॥ नाःसो । मधारया । आपोवसाऽ३१ । नोअर्षसी । आरत्नधाऽ३१: । योनिमृता । स्यसीदसी ।। ऊत्सोदेवाऽ३१:॥ हिरण्याऽ२३याऽ३४३: । ओऽ२३४५इ ॥डा॥
(दी० ५ । प० १२ । मा० ३ )२५ (फू। ९४२)

(५११।६) ॥ माण्डवम्। मण्डुर्बृहती सोमः॥
पुनानःसोमधारया । पोवसोवा ॥ नोअर्षसि । आरत्न । धाउवाऽ२३ । होवाऽ३हाइ । योनिमृतस्यसीदसि ॥ उत्सोदे । वाउवाऽ२३ । होवाऽ३हाइ। हिरण्याऽ२३याऽ३४३: । ओऽ२३४५इ ॥ डा ॥
(दी. ११ । प० १३ । मा० ७ )२६(गे। ९४३)

(५११।७) ॥उद्वत्प्राजापत्यम् । प्रजापतिर्बृहती सोमः॥
पुनानःसोमधा । होऽ५रया ॥ अपोवसानआहोऽ२ ! षासीऽ२ । आरत्नधायोनिमृतस्यसाहोऽ२इ । दासीऽ२ ।। उत्साऽ२होऽ१इ । दाऽ२३इवोऽ३॥ हिरोऽ२३४वा । ण्याऽ५योऽ६हाइ॥ .
(दी० ८ । प० १० । मा० ५ )२७( णु ! ९४४)

(५११।८) ॥त्रिणिधनमायास्यम् ! अयास्यो बृहती सोमः॥
पुनानःसोमधाहाउहोवा॥ रायाआऽ२३४पो। वसाऽ२। नआऽ३४५। षाऽ२३४सी ॥ आराऽ३४ । औहोवा । त्नधायोनिमृताऽ२ । स्यसाऽ३४५इ । दाऽ२३४सी । उत्साऽ३४ । औहोवा ।। दाइवोऽ२। हिराऽ३४५ ॥ ण्याऽ२३४याः॥
(दी० ११ । प० १५ । मा० ६ )२८ (ङू । ९४५)

(५११।९) ॥ कण्वरथन्तरम् । कण्वो बृहती सोमः॥
पूनानः सोमधारया॥ अपोवसा । नोऽ३आर्षाऽ३सी । आरत्नधायोनिमृतस्यसीदसाऽ२३४ऐही ॥ उत्सोदाऽ२३४इवाः॥ हिराऽ३१उवाऽ२३॥ एऽ३ । ण्ययआ ॥
(दी० ११ । प० ८ । मा० ६ )२९( गू। ९४६)

(५११।१०) तिरश्ची (द्वि) निधनमायास्यम् । अयास्यो वृहती सोमः ॥ पुनानःसोमधारया । एऽ३ । औऽहोऽ५वाऽऽ॥ आपोऽ३ । वसाऽ२ । नआऽ३४५ । षाऽसीऽ२ । आरत्नधाः । योनिमृता । स्यासाऽ३आ । औऽ३होऽ३।। दाऽ२३४सी। उत्साऔऽ३हो । दाइवोऽ२ । हिरा३४५॥ ण्याऽ३याऽ२३४५: ॥
(दी० ४ । प० १६ । मा० ६ )३० (तू ।९४७)

(५११।११) ॥ सदोविशीयम् । प्रजापतिर्बृहती सोमः ॥
पुनानःसोमधारयाओहाओहाऽ६ए । औहोऔहोऽ५वा। अपोवसानोअर्ष । स्योऽ३हा । ओऽ३हाऽ३ए । औऽ३ होइ । औऽ३होऽ३वा । आरत्नधायोनिमृतस्यसीद । स्योऽ३हा । औऽ३हाऽ३ए । औः३होइ । औऽऽहोऽ३वा ।। उत्सोदाऽ१इदाऽ२ः । औऽ३हा । औऽहाऽ३ए । औऽ३होइ । औऽहोऽ३वा ।। उत्सोदाऽ१इवाऽ२:। ओऽ३हा। ओऽ३हाऽ३ए। औऽ३होइ। औऽ३होऽ३वा॥ हिर। ण्याऽ२याऽ२३४औहोवा ।। सदोविशाऽ२३४५:॥ (दी० २० । प० २० ! मा० १५ )३१( मु । ९४८)

(५११।१२) ॥स्ववासिनी द्वे। द्वयोर्जमदग्निर्बृहती सोमः ॥
ओऽ२होऽ१ । वाओवा। ओऽ२होऽ१। वाओवा। ओऽ२होऽ१। वाओवाऽ३। ओऽ२वाऽ२३४आहोवा। पुनानः सोमधारया ।। पोवसानोअर्षसि ॥ आरत्नधायोनिमृतस्यसीदसि ।। उत्सोदेवाः । ओऽ२होऽ१ । वाओवा। ओऽ२होऽ१ । वाओवा । ओऽ२होऽ१ । वाओवाऽ३ । ओऽ२वाऽ२३४औहोवा ॥ एऽ३ । हिरण्ययाऽ२३४५: ॥
(दी०१७। प० २० ! मा० ११ )३२ (ञ । ९४९)

(५११।१३)
ओऽ३ । होऽ१ । वाओवाऽ३ । ओऽ२वाऽ२३४औहोवा । पुनानःसोमधारया । पोवसानोअर्षसि ॥ आरत्नधायोनिमृतस्यसीद । स्योऽ३ । होऽ१ । वाओवाऽ३ । ओऽ२वाऽ२३४औहोवा ॥ उत्सोदेवोहिरण्ययः । इडाऽ२३भाऽ३४३ । ओऽ२३३५इ ॥ डा ।।
(दी० १८ । प० १५ । मा० ७ )३३ (णे । ९५०)

(५११।१४) ॥प्लवः । वसिष्ठो बृहती सोमः॥
हा । वोऽ३हा । वोऽ३हाऽ३ । हा। ओऽ२३४वा । हाइ । पूनानाऽ२३४ःसो । माधाराऽ२३४या। आपोवाऽ२३४सा । नोअर्षाऽ२३४सी ॥ आरत्नाऽ२३४धाः । योनीमाऽ२३४र्त्ता । स्यासीदाऽ२३४सी।। ऊत्सोदाऽ२३४इवो । हाइरण्याऽ२३४याः । हा। वोऽ३हा वोऽहाऽ३ । हा। ओऽ२३४वा । हाऽ३४। औहोवा । एऽ३ । अतिविश्वानिदुरितातरेमाऽ२३४५॥
(दी० ५ । प० २४ । मा० ६ )३४ (भू । ९५१)

(५११।१५) ॥रौरवम् । रूरुर्बृहती सोमः॥
पुनानःसोमाऽ३धाराऽ२३४या ॥ आपावसानोअर्षस्यारत्नधायोनिमृतस्यसाऽ२इदसाइ । ओहाऽ३उवा ॥ उत्सोदेवोहिराऽ२३हाइ । ओहाऽ३उवा ।। ण्यया । औऽहोवा । होऽ५इ ॥ डा॥
(दी० ११ । प० ९। मा० ७ ) ३५( घे । ९५२)

(५११।१६) ॥ यौधाजयम् । युधाजिद्बृहती सोमः॥
पुनाऽ३१ । नाऽ३:सो । म । धाराऽ२३४या ॥ आपोऽ३ । वसाऽ२ । नआऽ३४५ । षाऽ२३४सी । आरात्नधाः यो। निमृताऽ२ । स्यसाऽ३४५इ । दाऽ२३४सी ॥ उत्साऽ२ः । दाइवोऽ२ । हिराऽ३४५॥ ण्याऽ२३४याः ॥
( दी० २ । प० १७ । मा० ६ )३६ ( छू । ९५३ ) ॥
इति ग्राम गेय-गाने चतुर्दशस्यार्धः प्रपाठकः ॥


[सम्पाद्यताम्]

टिप्पणी

५११।५ ऐडमायास्यम्

द्र. ऐडमायास्यम् (ऊहगानम्)


५११।८ त्रिणिधनमायास्यम्

द्र. त्रिणिधनमायास्यम् (ऊहगानम्)

साप्तमिकमायास्यम् (ऊहगानम्)