सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/प्रायश्चित्तपर्व

विकिस्रोतः तः

६.१ दशतिः १

आथार्वणे (तं वो दस्मं)

अथर्वा (अभि प्र वः सुराध)

वृषा (अभि प्र वः सुराध)

एकवृषम् (अभि प्र वः सुराध)

अश्विनोर्व्रते (पुनानः सोम धारया)

अश्विनौ (पुरोजिती वो अन्धसः)

अपांव्रते (पुनानः सोम धारया)

आपः (पुरोजिती वो)

गवांव्रते (पुरोजिती वो)

१० गवांव्रते (स्वादिष्ठया मदि)


६.२ दशतिः २

बृहत्सामानि (एना वो अग्निं नमसा)

भरद्वाजः (प्रत्यु अदर्श्या)

भरद्वाजः (इमा उ वां दिवि)

भारद्वाजः (अग्ने विवस्वदु)

भरद्वाजः (त्रिकद्रुकेषु महिषो)

रथन्तरम् (अग्ने विवस्वदुष)

तौरश्रवसे (प्रत्नं सधस्थमास)

तुरश्रवाः (सखायो दीर्घजिह्वियम्)

यामम् (आयं गौःपृश्नि)