सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/प्रायश्चित्तपर्व/द्वितीयादशतिः/भरद्वाजः

विकिस्रोतः तः
भरद्वाजः
भरद्वाजः



५. भरद्वाजः । अष्टिः । इन्द्रः॥

औ꣢꣯हो꣯इत्रिकद्रुके꣯षुमहिषाऽ३ए꣢ ॥ य꣡वा꣯शिरंतुविशुष्मस्तृम्पत्सो꣯ममपिबद्विष्णुना꣯सुताम् । याथा꣢᳐वा꣣ऽ२३४शा꣥म् । स꣡ई꣢ऽ३४ । औ꣣꣯हो꣯वा꣥ । म꣢मा꣡दमा । हाइका꣢ऽ३१। मकर्तवे꣯महा꣯मुरुꣲ सै꣯नꣲ सश्चद्दे꣯वो꣢꣯दा꣣ऽ२३४इवा꣥म्॥श्रीः॥ औ꣢꣯हो꣯इन्द्रꣲ साऽ३ए꣢ ।। कं꣡जा꣯तᳲ क्रतुना꣯सा꣯कमो꣯जसा꣯ववक्षिथसा꣯कंवृद्धो꣯वी꣯र्यै꣯स्सा꣯सहिर्मृधो । वाइच꣢र्षा꣣ऽ२३४णा꣥इः । दा꣯ता꣢ऽ३४ । औ꣣हो꣤वा꣥ । रा꣢꣯धा꣡स्तुवा । ताइका꣢ऽ३१ । मियंवसुप्रचे꣯तनसै꣯नꣲ सश्च꣯द्देवो꣢꣯दा꣣ऽ२३४इवा꣥म् ॥श्रीः।। औ꣢꣯हो꣯इन्द्रमाऽ३ए꣢। ध꣡त्विषी꣯मा꣯ꣲ अभ्यो꣯जसा꣯क्रिविंयुधा꣯भवदा꣯रो꣯दसी꣯अपृणदस्यमज्मना। प्रावा꣢᳐वा꣣ऽ२३४र्द्धा꣥इ । अ꣡धा꣢ऽ३४ । औ꣣꣯हो꣤꣯वा꣥ । ता꣢꣯न्यां꣡जठा । राइप्रा꣢ऽ३१इम् । अरिच्यतप्रचे꣯तयसै꣯नꣲ सश्चद्दे꣯वो꣢꣯दा꣣ऽ२३४इवा꣥म् ॥ स꣢त्य꣡इन्दा꣢ऽ३४ । औ꣣꣯हो꣤꣯वा꣥ ।। साऽ᳒२᳒त्या꣡म् । साऽ᳒२᳒त्य꣡माऽ२३४इ । द्राम् । उ꣥हुवाऽ६हा꣥उ । वा ॥ ह꣡स् ॥

दी. ५२. उ. ९. मा. ३२. झा. ॥१४८॥

त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशं ।
स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् ।। १४८६ ।। ऋ. २.२२.१
साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः ।
दाता राध स्तुवते काम्यं वसु प्रचेतन सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् ।। १४८७ ।।
अध त्विषीमां अभ्योजसा कृविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे ।
अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् ।। १४८८ ।।


५. भरद्वाजः । अष्टिः । इन्द्रः॥

औहोइत्रिकद्रुकेषुमहिषाऽ३ए ॥ यवाशिरंतुविशुष्मस्तृम्पत्सोममपिबद्विष्णुनासुताम् । याथावाऽ२३४शाम् । सईऽ३४ । औहोवा । ममादमा । हाइकाऽ३१। मकर्तवेमहामुरुꣲ सैनꣲ सश्चद्देवोदाऽ२३४इवाम्॥श्रीः॥ औहोइन्द्रꣲ साऽ३ए ।। कंजातᳲ क्रतुनासाकमोजसाववक्षिथसाकंवृद्धोवीर्यैस्सासहिर्मृधो । वाइचर्षाऽ२३४णाइः । दाताऽ३४ । औहोवा । राधास्तुवा । ताइकाऽ३१ । मियंवसुप्रचेतनसैनꣲ सश्चद्देवोदाऽ२३४इवाम् ॥श्रीः।। औहोइन्द्रमाऽ३ए। धत्विषीमाꣲ अभ्योजसाक्रिविंयुधाभवदारोदसीअपृणदस्यमज्मना। प्रावावाऽ२३४र्द्धाइ । अधाऽ३४ । औहोवा । तान्यांजठा । राइप्राऽ३१इम् । अरिच्यतप्रचेतयसैनꣲ सश्चद्देवोदाऽ२३४इवाम् ॥ सत्यइन्दाऽ३४ । औहोवा ।। साऽ२त्याम् । साऽ२त्यमाऽ२३४इ । द्राम् । उहुवाऽ६हाउ । वा ॥ हस् ॥

दी. ५२. उ. ९. मा. ३२. झा. ॥१४८॥


[सम्पाद्यताम्]

टिप्पणी