सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/द्वितीयादशतिः/भद्रम्
इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः || १११० ||
यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु || ११११ ||
आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत् ||१११२ ||
( ८०।१) ।। भद्रम्। प्रज्ञापतिर्भुवनो द्विपदाविराड्विश्वे देवाः ।।
होइहा। (त्रिः)। इहोइहा। (त्रिः)। औहोऽ२। इहा । (द्वे द्वि.) । औहोइहाऽ३४ । औहोवा।। इमानुकंभुवनासीषधेमाऽ३ । इहा । इन्द्रश्चविश्वेचदेवाऽ३ः । इहा । होइहा । (त्रिः) । इहोइहा । (त्रिः) । औहोऽ२ । इहा । ( द्वे द्विः) । औहोइहाऽ३४ ।। औहोवा।। एऽ३ । भद्रम् ।।
(दी० ४२ । प० ३०।मा० १६ )२१ (ञू । १३२)
भद्रम् ।। प्रजापतिर्भुवनः । द्विपदात्रिष्टुप् (ज्योतिष्मती)इन्द्रः। विश्वेदेवाः।।
होइहा । इमानुकंभुवनासीषधेमाऽ३ । इहा ।। इन्द्रश्चविश्वेचदेवाऽ३ः । इहा ।।श्रीः।। यज्ञञ्चनस्तन्वञ्चप्रजाञ्चाऽ३ । इहा । आदित्यैरिन्द्रस्सहसीषधातूऽ३ । इहा ।। श्रीः ।। आदित्यैरिन्द्रस्सगणोमरुद्भीऽ३ः । इहा ।। अस्मभ्यंमेषजाकराऽ३त् । इहा ।। एऽ३ । भद्रम् ।।
दी. १८. उ. ६. मा. ५. ट. ।।२१।।