सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ३/द्वन्द्वपर्व/८०

विकिस्रोतः तः
भद्रं-श्रेयः
भद्रं-श्रेयः


( ८०।१) ।। भद्रम्। प्रज्ञापतिर्भुवनो द्विपदाविराड्विश्वे देवाः ।।
हो꣡꣯इहा꣯। (त्रिः)। इ꣢हो꣡꣯इहा꣯। (त्रिः)। औ꣯होऽ᳒२᳒। इ꣡हा । (द्वे द्वि.) । औ꣯हो꣢꣯इ꣣हा꣢ऽ३४ । औ꣥꣯हो꣯वा।। इ꣢मा꣡꣯नुकंभुवना꣢꣯सी꣯षधे꣯माऽ३ । इ꣡हा । इन्द्रश्च꣢वि꣡श्वे꣯च꣢दे꣯वाऽ३ः । इ꣡हा । हो꣯इहा꣯ । (त्रिः) । इ꣢हो꣡꣯इहा꣯ । (त्रिः) । औ꣯होऽ᳒२᳒ । इ꣡हा । ( द्वे द्विः) । औ꣯꣥हो꣢꣯इ꣣हा꣢ऽ३४ ।। औ꣥꣯हो꣯वा।। ए꣢ऽ३ । भ꣡द्र꣢म् ।।
(दी० ४२ । प० ३०।मा० १६ )२१ (ञू । १३२)

( ८०।२) ।। श्रेयस्साम । विराट् प्रजापतिर्विश्वे देवाः ।।
हो꣡꣯इया꣯ ( त्रिः) । इ꣢यो꣡꣯इ꣯या꣯ (त्रिः) । औ꣯होऽ᳒२᳒ । इ꣡या । (द्वे द्विः) । औ꣯हो꣢꣯इ꣣या꣢ऽ३४ । औ꣥꣯हो꣯वा ।। इ꣢मा꣡꣯नुकंभुवना꣢꣯सी꣯षधे꣯माऽ३ । इ꣡या । इन्द्रश्च꣢वि꣡श्वे꣯च꣢दे꣯वाऽ३ः । इ꣡या । हो꣯इया꣯ । ( त्रिः) । इ꣢यो꣡꣯इया꣯ । ( त्रिः) । औ꣯होऽ᳒२᳒ । इ꣡या । (द्वे द्विः) । औ꣯हो꣢꣯इ꣣या꣢ऽ३४ । औ꣥꣯हो꣯वा ।। ए꣢ऽ᳐३᳐ । श्रे꣡꣯याऽ२३꣡४꣡५꣡ः ।।
( दी० ४३ । प० ३० । मा० १६)२२ ( णू । १३३)


( ८०।१) ।। भद्रम् । प्रजापतिर्भुवनो द्विपदाविराड्विश्वे देवाः ।।

होइहा । ( त्रिः) । इहोइहा । ( त्रिः) । औहोऽ२ । इहा । ( द्वे द्विः) ।। औहोइहाऽ३४ । औहोवा ।। इमानुकंभुवनासीषधेमाऽ३ । इहा । इन्द्रश्चविश्वेचदेवाऽ३ः । इहा । होइहा । ( त्रिः) । इहोइहा । (त्रिः) । औहोऽ२ । इहा । ( द्वे द्विः) । औहोइहाऽ३४ ।। औहोवा ।। एऽ३ । भद्रम् ।।
 
( दी० ४२ । प० ३०। भा० १६ )२१ ञू । १३२)

( ८०।२) ।। श्रेयस्साम । विराट् प्रजापतिर्विश्वे देवाः ।।

होइया( त्रिः) । इयोइया(त्रिः) । औहोऽ२ । इया । (द्वे द्विः) । औहोइयाऽ३४ । औहोवा ।। इमानुकंभुवनासीषधेमाऽ३ । इया । इन्द्रश्चविश्वेचदेवाऽ३ः । इया ।
होइया । ( त्रिः) । इयोइया । ( त्रिः) । औहोऽ२ । इया । (द्वे द्विः) । औहोइयाऽ३४ । औहोवा ।। एऽ३ । श्रेयाऽ२३४५ः ।।
 
( दी० ४३ । प० ३० । मा० १६)२२ ( णू । १३३)

द्र. ऊह्यगाने भद्रम् साम