सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ३/गौषूक्तम्(असावि)

विकिस्रोतः तः
गौषूक्तम्(असावि).
गौषूक्तम्(असावि).

असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः ।
श्येनो न योनिमासदत् ।।१००८ ।। ऋ. ९.६२.४
शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतं ।
स्वदन्ति गावः पयोभिः ।। १००९ ।।
आदीमश्वं न हेतारमशूशुभन्नमृताय ।
मधो रसं सधमादे ।। १०१० ।।

१९. गौषूक्तम् ।। गोषूक्तिः। गायत्री। पवमानस्सोमः॥

असाव्यꣳशुर्मौ।हौहोवाहाइ। दाया॥ अप्सुदक्षोगिरौ ऽ२। हुवाइ । हुवाऽ२इ । ष्ठाऽ२: ॥ श्येनोनयोनिमौऽ२ । हुवाइ । हुवाऽ२इ ।। सादाऽ२३त् । होऽ२वाऽ२३४औहोवा ॥ श्रीः ॥ शुभ्रमन्धोदेवौ । हौहोवाहाइ । वाताम् ॥ अप्सुधौतन्नृभौऽ२ । हुवाइ । हुवाऽ२इ । सूताऽ२म् ॥ स्वदन्तिगावॅ पौऽ२ । हुवाइ । हुवाऽ२इ। योभाऽ२३इः । होऽ२वाऽ२३४औहोवा ॥श्रीः॥ आदीमश्वन्नहौ । हौहोवाहाइ । ताराम् ॥ अशूशुभन्नमौऽ२ । हुवाइ । हुवाऽ२इ । तायाऽ२ ॥ मधोरसꣳसधौऽ२ । हुवाइ । हुवाऽ२इ ॥ मादाऽ२३इ । होऽ२वाऽ२३४औहोवा ॥ अग्निराहुताऽ२३४५: ॥

दी. २९. उत् . ८. मा. २७. दे. ॥२८१॥

[सम्पाद्यताम्]

टिप्पणी