सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः १/गौरीवितम्

विकिस्रोतः तः
गौरीवितम्
गौरीवितम्.


प्र सुन्वानायान्धसो मर्त्तो न वष्ट तद्वचः |
अप श्वानमराधसं हता मखं न भृगवः || १३८६ || ऋ. ९.१०१.१३
आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः |
सरज्जारो न योषणां वरो न योनिमासदं || १३८७ ||
स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी |
हरिः पवित्रे अव्यत वेधा न योनिमासदं || १३८८ ||



१७ गौरीवितम्।। गौरीवितिः । अनुष्टुप्। पवमानस्सोमः।

प्रसु । न्वानाऽ३ । यअन्धसाः ।। मर्तोनवष्टतद्वचाऽ२३ः । आपश्वानाऽ३१२३म् । अराऽ५धसाम् ।। हातामखाऽ३१२३म् ।। नभोवा । गाऽ५वोऽ६”हाइ ।। श्रीः ।। आजा । मिराऽ३। । त्केअव्यता ।। भुजेनपुत्रओणियोऽ२३ः । सारञ्जाराऽ३१२३ः । नयोऽ५षणाम् ।। वारोनयोऽ३१२३ ।। निमोवा । साऽ५दोऽ६”हाइ ।। श्रीः ।। सवी । रोदाऽ३ । क्षसाधनाः ।। वियस्तस्तम्भरोदसाऽ२३इ । हारिᳲपवाऽ३१२३इ । त्रेआऽ५व्यता ।। वाइधानयोऽ३१२३ ।। निमोवा । साऽ५दोऽ६”हाइ ।।

दी. १७ उत्. न. मा. १९ यो . ।।३९।।