सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/सुरूपोत्तरम्

विकिस्रोतः तः
सुरूपोत्तरम्
सुरूपोत्तरम्.

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
जीरा अजिरशोचिषः ।। १३१० ।। ऋ. ९.६६.२५
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
हरिश्चन्द्रो मरुद्गणः ।। १३११ ।।
पवमान व्यश्नुहि रश्मिभिर्वाजसातमः ।
दधत्स्तोत्रे सुवीर्यं ।। १३१२ ।।


१५. सुरुपोत्तरम् ॥ सुरूपः । गायत्री। पवमानस्सोमः॥
पवमानौहोऽ२ । इया ॥ स्यजिघ्नाताऽ२ ः । हरेश्चन्द्रौहोऽ२ । इया । असृक्षाताऽ२ ॥ जीराअजौहोऽ२ । इया ॥ रशोचाऽ२३इषाऽ३४३ः ।। श्रीः ॥ पवमानौहोऽ२ । इया ॥ रथीतामाऽ२ः । शुभ्रेभिश्शौहोऽ२ । इया। भ्रशस्तामाऽ२ः ॥ हरिश्चन्द्रौहोऽ२ । इया ॥ मरुद्गाऽ२३णाऽ३४३ः । ॥श्रीः॥ पवमानौहोऽ२ । इया ॥ वियश्नूहाऽ२इ । रश्मिभिर्वौहोऽ२ । इया। जसातामाऽ२ः ॥ दधत्स्तोत्रौहोऽ२ । इया ॥ सुवीराऽ२३याऽ३४३म् ॥ ओऽ२३४५इ ॥डा।
दी. १२. उत् . १८. मा. ११. ज. ॥१७५॥

९.६६.२५ पवमानस्य जङ्घ्नतो इति

अदारसृक् १.९.१४

सुरूपोत्तरम् १.९.१५

हरिश्रीनिधनम् १.९.१६

सैन्धुक्षितम् १.९.१७

गतनिधनबाभ्रवम् १.९.१८

इडानां संक्षारः १.९.१९

ऋषभः पवमानः १.९.२०

[सम्पाद्यताम्]

टिप्पणी

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत"इति हरिवत्यो गायत्र्यो भवन्ति छन्दोमानामयातयामतायै। पवमानस्य जिघ्नत"इति वै बृहतो रूपंऽऽहरेश्चन्द्रा असृक्षत"इति जगत्या उभयोः सहरूपमुपैति साम्नश्च छन्दसश्च। .......सुरूपं भवति यदेव सुरूपस्य ब्राह्मणम् - तांब्रा. १५.३.८

पवमानस्य जिघ्नत इति बृहतो रूपं, हरेश् चन्द्रा इति जगत्यै। पवमानो रथीतमश् शुभ्रेभिश् शुभ्रशस्तमः। हरिश्चन्द्रो मरुद्गणः॥ इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। पवमान व्य् अश्नुहीति वैश्वदेवं रूपम् उपगच्छन्ति। वैश्वदेवं ह्य् एतद् अहः। ता घ्नद्वतीर् भवन्ति। अन्तो नवमम् अहः। अन्तम् एवैतद् आगत्यैताभिस् सर्वं पाप्मानम् अपघ्नते। - जैब्रा. ३.२४५