सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/त्रैतम्

विकिस्रोतः तः
त्रैतम्
त्रैतम्

प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिं ।
विश्वा परि प्रिया भुवदध द्विता ।। १०१३ ।। ऋ. ९.१०२.१
उप त्रितस्य पाष्यो३रभक्त यद्गुहा पदं ।
यज्ञस्य सप्त धामभिरध प्रियं ।। १०१४ ।।
त्रीणि त्रितस्य धारया पृष्टेष्वैरयद्रयिं ।
मिमीते अस्य योजना वि सुक्रतुः ।। १०१५ ।।


 
________________________________________
२. त्रैतम् ॥ त्रितः । उष्णिक् । पवमानस्सोमः ॥
प्राणाशिशुर्महाइनाम् || हिन्वन्नृतस्यदीधिताइम् ॥ विश्वापरिप्रियाऽ३भूवोऽ२३४हाइ || आऽ२धाऽ२३४ औहोवा || एऽ३ । द्विताऽ२३४५ ।।श्रीः ॥ उपत्रितस्यपाषायोः ॥ अभक्तयद्गुहापदाम् ॥ यज्ञस्यसप्तधाऽ३माभो-
ऽ२३४हाइ || आऽ२धाऽ२३४ औहोवा || एऽ३ । प्रियाऽ२३४५म् ॥श्रीः ॥ त्रीणित्रितस्य धाराया ॥ पृष्ठेष्वैरयद्रयाइम् ।।मिमीतेअस्ययोऽ३जानोऽ २३४हाइ || वाऽ२इसूऽ२३४औहोवा || एऽ३। क्रतूऽ२३४५ः ॥
दी. २१. उत्. ३. मा. १८. गै. ॥ १६२ ॥


[सम्पाद्यताम्]

टिप्पणी

प्राणा शिशुर् महीनाम् इति पशुरूपम् एवैतद् उपगच्छन्ति। पशूनां वै शिशुर् भवति। तासु त्रैतम् उक्तब्राहमणम्। - जैब्रा ३.२२७

त्रैतं भवति प्रतिष्ठायै - तांब्रा १४.११.२१

त्रैतानि