सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/ऋषभॅ पवमानः

विकिस्रोतः तः
ऋषभःपवमानः.
ऋषभः पवमानः

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
जीरा अजिरशोचिषः ।। १३१० ।। ऋ. ९.६६.२५
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
हरिश्चन्द्रो मरुद्गणः ।। १३११ ।।
पवमान व्यश्नुहि रश्मिभिर्वाजसातमः ।
दधत्स्तोत्रे सुवीर्यं ।। १३१२ ।।




२०. ऋषभᳲपवमानः ।। ऋषभः । गायत्री । पवमानस्सोमः ।।

हाहाउपवमाना ।। हाऽ३ । हाऽ३इ । स्याजाऽ२इघ्नाऽ२३४ताः । हरेश्चन्द्राअसाऽ१र्क्षाऽ३ता ।। जीराआऽ२३४जाइ ।। ओमोऽ३ । रशोवा । चाऽ५इषोऽ६”हाइ ।। श्रीः ।। हाहाउपवमानाः ।। हाऽ३ । हाऽ३इ । राथाऽ२इताऽ२३४माः । शुभ्रेभिश्शुभ्रशाऽ१स्ताऽ३माः ।। हरिश्चाऽ२३४न्द्राः ।। ओमोऽ३ । मरोवा । गाऽ५णोऽ६”हाइ ।।श्रीः।। हाहाउपवमाना ।। हाऽ३ । हाऽ३इ । वायाऽ२श्नूऽ२३४हाइ ।। रश्मिभिर्वाजसाऽ१ताऽ३माः ।। दधत्स्तोऽ२३४त्राइ ।। ओमोऽ३ । सुवोवा । राऽ५योऽ६”हाइ। ।।

दी. १५ उत्. ना. मा. १३. वि. ।।१८०।।


९.६६.२५ पवमानस्य जङ्घ्नतो इति

अदारसृक् १.९.१४

सुरूपोत्तरम् १.९.१५

हरिश्रीनिधनम् १.९.१६

सैन्धुक्षितम् १.९.१७

गतनिधनबाभ्रवम् १.९.१८

इडानां संक्षारः १.९.१९

ऋषभः पवमानः १.९.२०


[सम्पाद्यताम्]

टिप्पणी

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत"इति हरिवत्यो गायत्र्यो भवन्ति छन्दोमानामयातयामतायै। पवमानस्य जिघ्नत"इति वै बृहतो रूपंऽऽहरेश्चन्द्रा असृक्षत"इति जगत्या उभयोः सहरूपमुपैति साम्नश्च छन्दसश्च। ....ऋषभः पावमानो भवति। पशवो वै छन्दोमाः पशुष्वेव तन्मिथुनमप्यर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते। - तां.ब्रा. १५.३.१७

पवमानस्य जिघ्नत इति बृहतो रूपं, हरेश् चन्द्रा इति जगत्यै। पवमानो रथीतमश् शुभ्रेभिश् शुभ्रशस्तमः। हरिश्चन्द्रो मरुद्गणः॥ इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। पवमान व्य् अश्नुहीति वैश्वदेवं रूपम् उपगच्छन्ति। वैश्वदेवं ह्य् एतद् अहः। ता घ्नद्वतीर् भवन्ति। अन्तो नवमम् अहः। अन्तम् एवैतद् आगत्यैताभिस् सर्वं पाप्मानम् अपघ्नते। - जैब्रा. ३.२४५

अथ ऋषभः पवमानः। पशवो वै सिमाः, पशवो रेवतयः, पशव ऋषभः। ऋषभम् एवैतत् पशुष्व् अपिसृजन्ति मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। अथो हैषाम् एतेनैव सर्वे छन्दोमा ऋषभवन्तः क्रियन्ते॥जै.ब्रा. ३.२५०