सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/नैपातिथम्

विकिस्रोतः तः
नैपातिथम्
नैपातिथम्.

यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥ १२३१ ॥ ऋ. ८.४.१
यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।
कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि ॥ १२३२ ॥

[सम्पाद्यताम्]

टिप्पणी

यदिन्द्र प्रागपागुदगिति दिशां विमर्शः प्रतिष्टित्यै। तासु नैपातिथं ब्रह्मसाम। सामार्षेयवत् स्वर्गाय युज्यते स्वर्गाल्लोकान्न च्यवते तुष्टुवानः। - तांब्रा १४.१०

यद् इन्द्र प्राग् अपाग् उदग् इतीन्द्रम् एवैतत् सर्वाभ्यो दिग्भ्यो ह्वयन्ति। आप्तेष्व् अहस्सु यद्य् अस्यां दिश्य् असि यद्य् अस्यां यद्य् अस्याम् इति॥............ तासु नैपातिथम्। काण्वायनानां सत्रम् आसीनानां पशव उपादस्यन्। ते ऽकामयन्ताव पशून् रुन्धीमहीति। स एतन् नेपातिथिः काण्वस् सामापश्यत्। तेनास्तुत। ततो वै ते पशून् अवारुन्धत। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ नेपातिथिः काण्वो ऽपश्यत् तस्मान् नैपातिथम् इत्य् आख्यायते। - जैब्रा ३.२२०