सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/गूर्द्दः

विकिस्रोतः तः
गूर्द्दः.
गूर्द्दः.

२२
अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः || ११०७ ||
वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दाः || ११०८ ||
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः || ११०९ ||


१९. गूर्द्दः ।। प्रजापतिः । द्विपदा विराट्। अग्निः ।

ओग्नाइ ।। त्वन्नोऽ२३आ । हुम्माऽ२३ । ताऽ२३४माः । उतत्राताशिवोभुवाऽ२३४५ः ।। शिवोभुवाऽ२३ः ।। वरोवा । थाऽ५योऽ६”हाइ ।। श्रीः ।। वासूः ।। अ । ग्नाइर्वाऽ२३सू। हुम्माऽ२३ । श्राऽ२३४वाः ।
अच्छानक्षिद्युमत्तमाऽ२३४५ः । द्युमत्तमाऽ२३ः ।। रयोवा । आऽ५इन्दोऽ६”हाइ ।। श्रीः ।। तान्त्वा ।। शो । चाइष्ठाऽ२३दी । हुम्माऽ२३इ । दीऽ२३४वाः । सुम्नायनूनमीमहाऽ२३४५इ ।। नमीमहाऽ२३इ ।। सखोवा । भाऽ५योऽ६”हाह।।

दी. १०. उत् ५. मा १९ मो ।११९।।