सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/रौरवम्

विकिस्रोतः तः
रौरवम.
रौरवम

१३
तरणिरित्सिषासति वाजं पुरन्ध्या युजा |
आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवं || ८६७ ||
न दुष्टुतिर्द्रविणोदेषु शस्यते न स्रेधन्तं रयिर्नशत् |
सुशक्तिरिन्मघवं तुभ्यं मावते देष्णं यत्पार्ये दिवि || ८६८ ||


१९. रौरवम् ।। रुरुः । वृहती । इन्द्रः ।
तरणिरित्साऽ३इषासाऽ२३४ती ।। वाजंपुरन्ध्यायुजावइन्द्रंपुरुहूतन्नमाऽ२इगिरा । ओहाऽ३उवा ।। नेमिन्तष्टेवसूऽ२३हाइ । नेमिन्तष्टेवसाऽ२३उहाइ । ओहाऽ३उवा ।। द्रुवा। औऽ२३होवा ।। श्रीः ।। नेमिन्तष्टेवाऽ३सुद्रूऽ२३४वाम् ।। नाइमिन्तष्टेवसुद्रुवन्नदुष्टुतिर्द्रविणोदेषुशाऽ२स्यताइ । ओहाऽ३उवा ।। नस्रेधन्तꣳरयाऽ२३इर्हाइ । ओहाऽ३उवा ।। नशात् । औऽ२३होवा ।। श्रीः ।। नस्रेधन्तꣳराऽ३यिर्न्नाऽ२३४शात् ।। नास्रेधन्तꣳरयिर्नशत्सुशक्तिरिन्मघवन्तुभ्यम्माऽ२वताइ । ओहाऽ३उवा ।।देष्णंयत्पारियाऽ२३इहाइ । ओहाऽ३उवा ।। दिवा । ओऽ३होवा । होऽ५इ ।।डा।।
दी. १७. उत्. ३. मा. २४. जी. ।।५९।।।।