सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २/श्रौतकक्षम्

विकिस्रोतः तः
श्रौतकक्षम्.
श्रौतकक्षम्


इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः |
अर्कमर्च्चन्तु कारवः || ७२२ || ऋ. ८.९२.१९
यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः |
इन्द्रं सुते हवामहे || ७२३ ||
त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत |
तमिद्वर्धन्तु नो गिरः || ७२४ ||


१ श्रौतकक्षम् ।। श्रुतकक्षः । गायत्री । इन्द्रः ।

इन्द्रायमद्वनेसुतम् । इन्द्रायमोवा ।। द्वाऽ३नाइसूऽ३ताम् । परिष्टो । भाऽ२३ । हाऽ३हाऽ३ । तूनोऽ२गाऽ२३४इराः ।। आर्कमर्च्चाऽ३ । हाऽ३हा ।। तुकाराऽ२३वाऽ३४३ः ।। श्रीः ।। यस्मिन्विश्वाअधिश्रियः । यस्मिन्विश्वोवा ।। आऽ३धाइश्राऽ३याः । रणन्ति । साऽ२३ । हाऽ३हाऽ३ । प्तासाऽ२ꣳसोऽ२३४दाः ।। आइन्द्रꣳसुतेऽ३ । हाऽ३हाइ ।। हवामाऽ२३हाऽ३४३इ ।। श्रीः ।। त्रिकद्रुकेषुचेतनम् । त्रिकद्रुकोवा ।। षूऽ३चाइता३नाम् । देवासः । याऽ२३ । हाऽ३हा३ । ज्ञामाऽ२त्नाऽ२३४ता ।। तामिद्वर्धाऽ३ । हाऽ३हा ।। तुनोगाऽ२३इराऽ३४३ः । ओऽ२३४५इ ।। डा ।।

दी१२. उत्. ६ . मा.२१ च. ।।२१ ।।