सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २/यौधाजयम्

विकिस्रोतः तः
यौधाजयम्.
यौधाजयम्.

२०
प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा |
अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतं || ७६७ ||
आ हर्यतो अर्जुनो अत्के अव्यत प्रियः सूनुर्न मर्ज्यः |
तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः || ७६८ ||


१३ यौधाजयम् ।। युधाजित् । बृहती । पवमानः सोमः ।
प्रसोऽ३१ । माऽ३दे । व । वाइताऽ२३४याइ ।। साइन्धूऽ३ः । नपाऽ२इ । प्येआऽ३४५ । णाऽ२३४सा । अꣳशोᳲपया । सा । मदिरोऽ२ । नजाऽ३४५ । गॄऽ२३४वीः ।। अच्छाऽ२ ।। कोशाऽ२म् । मधूऽ३४५ ।। श्चूऽ२३४ताम् ।। श्रीः ।। अच्छाऽ३१। कोऽ३शम् । म । धूश्चूऽ२३४ ताम् ।। आच्छाऽ३ । कोशाऽ२म् । मधूऽ३४५ । श्चूऽ२३४ताम् । आहार्यतो। अ । जुनोआऽ२ । त्केआऽ३४५ । व्याऽ२३४ता ।। प्रियाऽ२ः ।। सूनूऽ२ः । नमाऽ३४५ ।। जीऽ२३४याः ।। श्रीः ।। प्रियाऽ३१ः । सूऽ३नुः । न । मार्जाऽ२३४याः ।। प्रायाऽ३ः । सूनूऽ२ः। नमा३४५ । जीऽ२३४याः । तमाइꣳहिन्वा । ति । अपसोऽ२ । यथाऽ३४५ । राऽ२३४थाम् ।। नदाऽ२इ ।। षूवाऽ२ । गभाऽ३४५ ।। स्तीऽ२३४योः ।।
दी. ७. उत्. ६ मा. २८. चै ।। ३३।।