सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २/यौक्ताश्वाद्यम्

विकिस्रोतः तः
यौक्ताश्वाद्यम्
यौक्ताश्वाद्यम्

वृषा पवस्व धारया मरुत्वते च मत्सरः |
दिश्वा दधान ओजसा || ८०३ ||
तं त्वा धर्त्तारमोण्यो३ः पवमान स्वर्दृशं |
हिन्वे वाजेषु वाजिनं || ८०४ ||
अया चित्तो विपानया हरिः पवस्व धारया |
युजं वाजेषु चोदय || ८०५ ||


१९. यौक्ताश्वाद्यम् ।। युक्ताश्वः । गायत्री । पवमानः सोमः ।
औहोहोहाइ । वृषा ।। पवस्वऽ३धारायाऽ३ । मारूऽ२इत्वाऽ२३४ताइ । ओइ । चमाऽ२३ । चमाऽ२त्साऽ२३४राः ।। औहोहोहाइ । विश्वा ।। दधाऽ२नाऽ२३४ओ । जासाऽ२३४औहोवा ।। श्रीः ।। औहोहोहाइ । तन्त्वा ।। धर्तारऽ३मोणायोऽ३ः । पावाऽ२माऽ२३४ना । ओइ। । सुवाऽ२३ । सुवाऽ२र्दॄऽ२३४शाम् । औहोहोहाइ । हिन्वाइ ।। वाजाऽ२इषूऽ२३४वा । जाइनाऽ२३४औहोवा ।। श्रीः ।। औहोहोहाइ।। । अया ।। चित्तोविऽ३पानायाऽ३ । हाराऽ२इᳲपाऽ२३४वा । ओ । स्वधाऽ२३ । स्वधाऽ२राऽ२३४या ।। औहोहोहाइ । युजाम् ।। वाजाऽ२इषूऽ२३४चो । दायाऽ२३४औहोवा ।। ओइ । ज्वरआ ।।
दी. १६ उत्. ६ मा. २४ की. ।।३९।।