सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २/और्ध्वसद्मनम्

विकिस्रोतः तः
और्ध्वसद्मनम्
और्ध्वसद्मनम्


अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
एहीमस्य द्रवा पिब ॥ ७२५
शाचिगो शाचिपूजनायं रणाय ते सुतः ।
आखण्डल प्र हूयसे ॥ ७२६ ॥
यस्ते शृङ्गवृषो णपात्प्रणपात्कुण्डपाय्यः ।
न्यस्मिं दध्र आ मनः ॥ ७२७ ॥



३ और्ध्वसद्मनम् ।। ऊर्ध्वसद्मः । अनुष्टुप् । इन्द्रः ।
अयन्तइन्द्रसोमः । उवाहाइ ।। निपूतोअधिबर्हिष्युवाऽ२३होइ(द्विः)।। आइहीमस्या ।। द्रावापाऽ२३४५इबाऽ६५६ ।। श्रीः ।। शाचिगोशाचिपूजन । उवाहाइ ।। अयꣳरणायतेसुतउवाऽ२३होइ(द्विः) ।। आखण्डला।। प्रहूयाऽ२३४५साऽ६५६इ ।। श्रीः ।। यस्तेशृङ्गवृषोणपात् । उवाहाइ ।। प्रणपात्कुण्डपाय्यउवाऽ२३होइ(द्विः) ।। नायस्मिन्दा ।। ध्राआमाऽ२३४५नाऽ६५६ः ।। सुवृक्तिभिर्नृमादनंभरेऽ२षुवाऽ१ ।।

दी. २२. उत, ४ मा. २३. झि. ।।२३।।



अ꣣यं꣡ त꣢ इन्द्र꣣ सो꣢मो꣣ नि꣡पू꣢तो꣣ अ꣡धि꣢ ब꣣र्हि꣡षि꣢। ए꣡ही꣢म꣣स्य꣢꣫ द्रवा꣣ पि꣡ब꣢ ।।1 ।।
शा꣡चि꣢गो꣣ शा꣡चि꣢पूजना꣣य꣡रणा꣢꣯य ते सु꣣तः꣢। आ꣡ख꣢ण्डल꣣ प्र꣡ हू꣢यसे ।।2 ।।
य꣡स्ते꣢ शृङ्गवृषो णपा꣣त्प्र꣡ण꣢पात्कुण्ड꣣पा꣡य्यः꣢। न्य꣢꣯स्मिं दध्र꣣ आ꣡ मनः꣢꣯ ।।3 ।। ।।5(दि)।।


[सम्पाद्यताम्]

टिप्पणी

द्र. जैमिनीयं ब्राह्मणम् १.२१८