सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/शाक्त्यम्

विकिस्रोतः तः
शाक्त्यम्.
शाक्त्यम्


प्र व इन्द्राय मादनं हर्यश्वाय गायत ।
सखायः सोमपाव्ने ॥ ७१६ ॥
शंसेदुक्थं सुदानव उत द्युक्षं यथ नरः ।
चकृमा सत्यराधसे ॥ ७१७ ॥
त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो ।
त्वं हिरण्ययुर्वसो ॥ ७१८ ॥


१९ शाक्त्यम् ।। शाक्त्यः । गायत्री । इन्द्रः ।

प्रवइन्द्राऽ२ । यमादाऽ२३४नाम् ।। प्रवाऽ२इन्द्रा । औऽ३हो। याऽ२३४मा ।। दाऽ३नाम् ।। हराऽ२अश्वा । औऽ३हो। याऽ२३४गा ।। याऽ३ता ।। सखाऽ२यास्सो । औऽ३होऽ३ । मापोऽ२३४वा । आऽ५व्नोऽ६”हाइ ।। श्रीः ।। शꣳसेदुक्थाऽ२म् । सुदानाऽ२३४वाइ ।। शꣳसाऽ२इदुक्था । औऽ३होइ । सूऽ२३४दा ।। नाऽ३वाइ । उताऽ२द्युक्षा । औऽ३होइ । याऽ२३४था।। नाऽ३राः। ।। चकॄऽ२मासा । औऽ३होऽ३ । त्यारोऽ२३४वा । धाऽ५सोऽ६”हाह ।। श्रीः ।। तुवन्नआऽ२इ । द्रवाजाऽ२३४ ।। तुवाऽ२न्नआ । औऽ३होइ । द्राऽ२३४वा ।। जाऽ३यूः ।। तुवाऽ२म्गव्यूः । औऽ३होइ । शा२३४त ।। क्राऽ३ताउ ।। तुवाऽ२ꣳहिरा । औऽ३होऽ३ । ण्यायोऽ२३४वा । वाऽ५सोऽ६"हाइ ।।

दी. १. उत्. ९. मा. २४. घी. ।। १९ ।।



[सम्पाद्यताम्]

टिप्पणी

तासु शाक्त्यम्। शाक्त्येन वै शाक्त्याः पशू्न् अवारुन्धत। तच् छाक्त्यस्य शाक्त्यत्वम्। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। शाक्त्या अन्नाद्यकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते ऽन्नाद्यम् अरुन्धत। तस्य वा एतस्यास्ति यथैव गौरीवितस्यैवम्। अन्नं वै गौरीवितम्। अन्नम् उ वै श्वस्तनम्। अन्नम् उ ह वा इदं सर्वम् अतिरिरिचे। अतिरिक्तेवैषा यद् रात्रिः। अतिरिक्तं रात्र्याम् अन्नाद्यं दधति। - जैब्रा १.२१५