सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/वैतहव्यमोकोनिधनम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
वैतहव्यमोकोनिधनम्
वैतहव्यमोकोनिधनम्

पान्तमा वो अन्धस इन्द्रमभि प्र गायत |
विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनां || ७१३ ||
पुरुहूतं पुरुष्टुतं गाथान्या३ं सनश्रुतं |
इन्द्र इति ब्रवीतन || ७१४ ||
इन्द्र इन्नो महोनां दाता वाजानां नृतुः |
महां अभिज्ञ्वा यमत् ||७१५ ||




१८. वैतहव्यमोकोनिधनम् ।। वीतहव्यः । अनुष्टुप् । इन्द्रः ।

पाऽ५न्तम् । आऽ३वोऽ३अन्धसाः ।। आइन्द्रामभाइ । प्रगाऽ२याऽ२३४ता । विश्वाऽ२सा२३४हाम् ।। शाऽ३ताक्राऽ३तूम् ।। मꣳहिष्ठंचर्ष । णाइ । नाऽ२माऽ२३४औहोवा ।। श्रीः ।। पूऽ५रुहू । ताऽ३म्पूऽ३रुष्टुताम् । पूरुहूताम् । पुरूऽ२ष्टूऽ२३४ताम् । गाथाऽ२नाऽ२३४याम् ।। साऽ३नाश्रूऽऽ३ताम् ।। आइन्द्रइतिब्र । वाइ । ताऽ२नाऽ२३४औहोवा ।।श्रीः।। आऽ५इन्द्रइत् । नोऽ३माऽ३होनाम् ।। आइन्द्रइन्नो । माऽ२होऽ२३४नाम् । दाताऽ२वाऽ२३४जा ।। नाऽ३१न्नाऽ३र्त्तूः ।। माहाꣳअभिज्ञु । आ । याऽ२माऽ२३४औहोवा । ओऽ३काऽ२३४५ः ।।

दी १२. उत् न. मा २९. यो. ।। १८ ।।




[सम्पाद्यताम्]

टिप्पणी