सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/काण्वम्

विकिस्रोतः तः
काण्वम्.
काण्वम्.


वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः |
कण्वा उक्थेभिर्जरन्ते || ७१९ ||
न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ |
तवेदु स्तोमैश्चिकेत || ७२० ||
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति |
यन्ति प्रमादमतन्द्राः || ७२१ ||



२० काण्वम् ।। कण्वः । गायत्री। इन्द्रः।

वयमूऽ३त्वातदिदर्थाः ।। ऐहिहाऽ२इ । वयमुत्वातदिदर्थाइन्द्रत्वायन्तस्सखाऽ२३याः ।। काऽ२३४ण्वाः ।। ऊ । क्थाइ। । भिर्जोऽ२३४वा ।। रन्ताऽ३याऽ२३४५ ।।श्रीः।। नघेमाऽ३न्यदापपना ।। ऐहिहोऽ२इ । नघेमन्य दापपनवज्रिन्नपसोनवाऽ२३इष्टाउ ।। ताऽ२३४वेत् ।। ऊ । स्तो । मैश्चोऽ२३४वा ।। केताऽ३याऽ२३४५ ।। श्रीः ।। इच्छन्ताऽ३इदेवास्सुन्वन्ताम् ।। ऐहिहाऽ२इ । इच्छन्तिदेवास्सुन्वन्तन्नस्वप्नायस्पृहयाऽ२३न्ती । याऽ२३४न्ती ।। प्रा । मा । दमोऽ२३४वा ।। तन्द्रा३ऽयाऽ२३४५ ।।

दी. २१ उत् ६ मा. १३ कि.।।२० ।।



[सम्पाद्यताम्]

टिप्पणी