सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/हाविष्कृतम्

विकिस्रोतः तः
हाविष्कृतम्.
हाविष्कृतम्

१५. हाविष्कृतम् ।। हविष्कृत् । गायत्री। पवमानस्सोमः॥
त्व꣢ꣳसो꣯मा꣯सिघा꣯हा꣯उरा꣡यू꣢:॥ मन्द्र꣡ओ꣯जाइ । ष्ठो꣯आध्वाऽ२३रा꣢इ । प꣡वाऽ᳒२᳒होऽ१ । स्वाऽ२३मा꣢ । हय꣡त् । राऽ᳐२᳐या꣣ऽ२३४औ꣥꣯हो꣯वा ॥ श्रीः॥ त्व꣢ꣳसुतो꣯मदा꣯हा꣯उन्ता꣡मा꣢: ॥ दध꣡न्वा꣯न्मा । त्सरिन्ताऽ२३मा꣢: ॥ इ꣡न्दूऽ᳒२᳒र्होऽ१इ । साऽ२३त्रा꣢ ॥ जिद꣡ । स्ताऽ᳐२᳐र्ता꣣ऽ२३४औ꣥꣯हो꣯वा ॥ श्रीः ॥ त्व꣢ꣳ सुष्वा꣯णआ꣯हा꣯उद्रा꣡इभा꣢इः ।। अभि꣡यर्षा । कनिक्राऽ२३दा꣢त् ॥ द्यु꣡माऽ᳒२᳒होऽ१ । ताऽ२३ꣳशू꣢ ॥ ष्ममा꣡꣯। भाऽ᳐२᳐रा꣣ऽ२३४औ꣥꣯हो꣯वा ॥ ह꣢विष्कृ꣡ते꣣ऽ२३꣡४꣡५꣡
दी. २०. उत् . १०. मा. २०. मौ. ॥१९५॥



त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे ।
पवस्व मंहयद्रयिः ।। १३२३ ।। ऋ. ९.६७.१
त्वं सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः ।
इन्दुः सत्राजिदस्तृतः ।। १३२४ ।।
त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।
द्युमन्तं शुष्मा भर ।। १३२५ ।।


१५. हाविष्कृतम् ।। हविष्कृत् । गायत्री। पवमानस्सोमः॥
त्वꣳसोमासिघाहाउरायूः॥ मन्द्रओजाइ । ष्ठोआध्वाऽ२३राइ । पवाऽ२होऽ१ । स्वाऽ२३मा । हयत् । राऽ२याऽ२३४औहोवा ॥ श्रीः॥ त्वꣳसुतोमदाहाउन्तामाः ॥ दधन्वान्मा । त्सरिन्ताऽ२३माः ॥ इन्दूऽ२र्होऽ१इ । साऽ२३त्रा ॥ जिद । स्ताऽ२र्ताऽ२३४औहोवा ॥ श्रीः ॥ त्वꣳ सुष्वाणआहाउद्राइभाइः ।। अभियर्षा । कनिक्राऽ२३दात् ॥ द्युमाऽ२होऽ१ । ताऽ२३ꣳशू ॥ ष्ममा। भाऽ२राऽ२३४औहोवा ॥ हविष्कृतेऽ२३४५
दी. २०. उत् . १०. मा. २०. मौ. ॥१९५॥

[सम्पाद्यताम्]

टिप्पणी

हाविष्कृतं भवति प्रतिष्ठायै कृतानुवाद एव सः - पञ्चब्रा १५.५.१७

अथ हाविष्कृतम् उक्तब्राह्मणं निरुक्तिर् हविषः। तच् चतुरक्षरणिधनं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। - जैब्रा ३.२६६